Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१२ -
शाताधर्मकचासो राजा पानीहारकं शब्दयति, शब्दयित्वा एवमवदत्-एतत् खलु त्वं हे देवानुप्रिय! उश्करत्नं प्रधानमुदकं कुतः कस्मात्स्थानात् ' आसाइए' आसादितंभाप्तम् ? । ततः खलु स पानीयहारको जितशत्रुमेवमवादीत्-एतत् ख हे स्वामिन् ! मया उदकरत्नं सुबुद्धरन्तिकादासादितम् । ततः खलु जितशत्रू सुबुद्धिरमात्यं शब्दयति, शब्दयित्वा एवमवदत्-अहो ! खलु हे सुबुद्धे । केन कारणेनाहं तवानिष्टः, वैसा ही है-बहुत अधिक स्वच्छ एवं समस्त इन्द्रियों को, शरीर को आनंद दायक है इसके बाद जितशत्रु राजाने पानीयहारक को बुलाया और बुलाकर उससे ऐसा कहा-हे देवानु प्रिय ! यह उदक रत्न ( श्रेष्ठ जल )- तुमने कहां से प्राप्त किया है । (तएणं से पाणियघरए जियसत्तू एवं वयासी-एसणं सामी! मए उदगरयणे सुबुद्धिस्स अंतियाओ आसाइए तएणं जियमत्तू सुबुद्धि अमच्च सदावेद सहावित्ता एवं वयासी, अहोणं सुबुद्धी ! केणं कारणेणं अहं तव अणिढे पजेणं तुमं मम कल्ला कल्लि भोयणवेलाए इमं उदगरयणं न उवट्ठवेसि ? तं एसणं तुमे देवाणुप्पिया ! उदगरयणे कओ उवलद्धे ? ) राजाकी इस बात को सुनकर उस पानीयहारक ने उनसे कहा-हे स्वामिन् ! मैंने यह उदक रत्न सुबुद्धि प्रधान के पास से पोया है । इसके बाद जितशत्रु राजा ने सुबुद्धि प्रधान को बुलाया-बुलाकर उससे इस प्रकार कहा-हे सुबुद्धे ! मैं किस कारण से तुम्हारे लिये अनिष्ट, अकान्त, તેવું જ હતું. તે બહુ જ નિર્મળ અને બધી ઈન્દ્રિયોને તથા શરીરને આનંદ આપનાર હતું. ત્યારપછી જીતશત્રુ રાજાએ પાણીવાળાને બોલાવ્યું અને બેલાવીને તેને કહ્યું કે હે દેવાનુપ્રિય ! આ ઉદકરત્ન ( શ્રેષ્ઠ પાણી) તમે કયાંથી મેળવ્યું છે ?
(तएणं से पाणियधरए जियसत्तू एवं सुबुद्धिस्स अंतियाओ असाइए तएणं जियसत्तू सुबुद्धि अमच्चं सद्दावेइ, सदावित्ता एवं वयासी, अहोणं सुबुद्धी ! केणं कारणेणं अहं तव अणिटे पजेणं तुमं मम कल्लाकल्लि भोयणवेलाए इमं उदगरणं न उवट्ठवेसि ! तं एसणं तुमे देवाणुप्पिया! उदगरयणे कओ उवलद्धइ ?)
રાજાની આ વાત સાંભળીને પાણીવાળાએ જવાબમાં રાજાને કહ્યું કે હે સ્વામિન! આ ઉદક રત્ન ( પાણી ) હું સુબુદ્ધિ અમાત્યની પાસેથી લા છું. રાજાએ ત્યાર બાદ સુબુદ્ધિ અમાત્યને બોલાવ્યું અને બોલાવીને તેમને આ પ્રમાણે કહ્યું કે હે સુબુદ્ધિ! શા કારણથી હું તમારા માટે અનિષ્ટ, અકાંત,
For Private And Personal Use Only