Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
ટ
ज्ञाताधर्मकथाङ्गसूत्रे
रूपं चित्र निर्वर्तयितुं = रचयितुम् । एवम् उक्तप्रकारेण, संप्रेक्षते=स चित्रकरदारको विचारयतिस्म । संप्रेक्ष्य=मनसि विमृश्य, भूमिभागं = चित्रकरणस्थानं सज्जयति= मार्जनले पादिना संस्करोति, सज्जयित्वा मल्ल्या अपि पादाङ्गुष्ठनुसारेण यावत् = सहकं गुणोपेतं रूपं निर्वर्तयति = रचयतिस्म । ततस्तदन्तरं खलु सा चित्रकारश्रेणिश्चित्रसभां ' होवभाव - जाव ' हाव भाव - यावत् = हावभाव विकास विब्बोककलितैः रूपैः, चित्रैः' चित्तेइ' चित्रयति, चित्रयित्वा यचैत्र मलदत्तः कुमारस्तत्रैवोपागच्छति, उपागत्य यावत् एतामाज्ञां प्रत्यर्पयति- हे स्वामिन्! भवदाज्ञानुसारेण चित्रगृहं
་
Acharya Shri Kailassagarsuri Gyanmandir
मल्ली कुमारी के अंग में जहां २ जो जो सौन्दर्यादि गुण है उन सब गुणों को उस मल्ली कुमारी के चित्र में अंकित करूँ। ऐसा जब उस ने विचार किया - ( संपे हित्ता) तो उस विचार के अनुसार (भूमिभागं सज्जे, सज्जित्ता मल्लीए वि पायगुडानुसारेण जावि निव्वलेह, तरणं सा चित्तगरसेणी चित्तसभं हावभावजाव चित्ते, चिन्तिता जेणेव मल्ल दिन्ने कुमारे तेणेव जाव एतमाणत्तियं पच्चपिणइ ) उस ने वहां का भूमिभाग साफ किया मार्जन, लेप आदि द्वारा उसे संस्कारित किया - संस्कारित करके फिर उस ने वहाँ मल्ली कुमारी का भी दृष्ट पादांगुष्ठ के अनुसार बिलकुल हुबहू जैसे के तैसा गुणोपपेत रूप - चित्र अंकित कर दिया ।
इसके बाद उस चित्रकारों की श्रेणी ने उस चित्रगृह को हावभाव विलास एवं विब्बोक वाले रूपों से चित्रों से अंकित कर दिया - चित्रित कर दिया - चित्रित कर फिर वे सब के सब मलदत्त कुमार जहां बैठा
-
મલ્લી કુમારીના અંગમાં જ્યાં જ્યાં જે જે સૌના ગુણા છે તે બધા ગુણ્ણાને તે મલ્ટીકુમારીના ચિત્રમાં અંકિત કરૂ. આ પ્રમાણે જ્યારે તેણે वियार - ( संहिता ) अने ते विचार ने अनु सरतां ४
( भूमिभागं सज्जे, सज्जित्ता मल्लीए वि पायगुडानुसारेण जावि निव्वत्ते aणं सा चित्तगर सेणी चित्तसमं हावभाव जावचित्ते, चित्तित्ता जेणेव मल्लदिन्ने कुमारे तेणेव जाव एतमाणात्तियं पचपिणइ )
તેણે તે જગ્યાને સ્વચ્છ બનાવી અને માન લેપન વગેરેથી તે સ્થાનને સાફ કર્યું સાફ કર્યાં ખાદ તેણે પહેલાં જોયેલા મલ્લી કુમારીના પગના અંગૂઠા ના જેવું જ આખેષ ગુણેાપેત રૂપ ચિત્ર અંકિત કર્યું.
ત્યાર બાદ ચિત્રકારોએ જ્યારે ચિત્રગૃહને હાવભાવ વિલાસ અને વિમ્મેકનાં ચિત્રાથી ચિત્રિત કરી આપ્યુ. ત્યારે તે બધા જ્યાં મલદત્ત
For Private And Personal Use Only