Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
reगारधर्मामृतवर्षिणी टी० अ० ९ माकदिदार कारितनिरूपणम्
५८३
"
,
शमभिगच्छन्ती यत्रैव माकन्दिकदारकौ तत्रैवशेपागच्छति, उपागत्य 'आसु· रुशुरुमा शीघ्रं क्रुद्धा सती तौ माकन्दिकदारकौ खरदरपनिष्ठुरवचनैः= कर्कशकठोर रूक्षवचनैरेवमवादी- 'हंभो ' इति सर्वमामन्त्रणम्, हंभो माकन्दिकदारकौ । युम् 'अप्पत्थियपस्थया ' अपार्थिमार्थ कौ=मरणवाञ्छक रतः, यदि खलु युवां मया सार्द्धं विपुलान् भोगभोगान् = शब्दादिविषयान् भुञ्जानौ विहरतं ' तो ' तदा ‘भे ' युवयोरुभयोरस्ति जीवितम्, अथ खलु युवां मया सार्द्धं विपुलान् भोगभोगान् भुञ्जानौ नो विहरन्तं ' तो ' तदा ' भे' युवयोर्द्वयोरपि अनेन ' नीलुप्पलगवलगुलिय- अय सिकुसुमप्यगासेण ' नीलोत्पलगवलगुलिकाs. तसीकुसुमप्रकाशेन नीलोत्पले= नीलकमल, गवलं = महिषशृङ्ग, गुलिका= नीली 'गुली' इति प्रसिद्धा, अतसीकुसुमम् - 'अलसी' इति प्रसिद्ध धान्यवि जहां वे दोनों मकंदी सार्थवाह के दारक थे वहां आई वहाँ आकर वह कोच से कोवित हुई और उन माकंदीदारकों से कर्कश कठोर एवं रूक्ष वचन बोलती हुई इस प्रकार कहने लगी- ( हं भो मागंदिदारया ! अपस्थिय पत्थिया जण तुम्भे मए सद्धिं विउलाई भोग भोगाई भुंज माणा नो विहरह तो भे इमेण नीलुप्पलगवलगुलियअयसियकुसुम भासेण असिणा खुरधारेण असिणा रत्तगंडमंसुयाई माउयाहि सोहिया ताल फलाणीवसी साई एगंते एडेमि ) अरे ओ मागंदी के दारको ! मालूम पड़ता है कि तुम दोनों अप्रार्थित मृत्यु के प्रार्थकबाच्छक बन रहे हो । यदि तुम लोग मेरे साथ विपुल शब्दादि विषयों को भोगो तब ही तुम दोनों का जीवन सुरक्षित बच सकता है यदि मेरे साथ विपुल शब्दादि विषयोंको नहीं भोग सकते हो तो देखो-नील
Acharya Shri Kailassagarsuri Gyanmandir
-
ઉત્કૃષ્ટ દેવની ગતિથી ઝડપથી ચાલતી ચાલતી જ્યાં તેઓ મને માકઢી સાવાહના પુત્રા હતા ત્યાં આવી પહેાંચી. અને કર્કશ-કંઠાર તેમજ રુક્ષ વનાને પ્રયાગ કરતી માર્કદી દારકાને આ પ્રમાણે કહેવા લાગી કે~~
( हं भो मार्गदिदारया ! अपत्थियपत्थिया जाणं तुम्भे मए सद्धिविलाई भोगभोगाई माणा नो विहरह तो भे इमेणं नीलुप्पलगवलगुलिय अयसिय कुसुमपगासे णं असिणा खुरधारेणं आसिणा रत्तगंड मंनुयाई माउयाहि उबसोहि याई ताल फलाणीव सीसाइ एगते एडेमि )
For Private And Personal Use Only
અરે એ માર્કદી દારકે ! મને લાગે છે કે તમે અપ્રાર્થિત મૃત્યુને ઈચ્છી રહ્યા છે. હવે જો તમે મારી સાથે રહીને પુષ્કળ પ્રમાણમા શખ્વાદિ વિષયાને ભેગવવા માટે તૈયાર થાએ તા જ તમારું જીવન બચી શકે તેમ છે, જો તમે મારી સાથે શબ્દ વગેરે વિષયાને ભાગવામાં
અસમર્થ હા તે