Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतवर्षिणी टीका अ०८ अदीनशनृपवर्णनम् लब्धार्था-ज्ञातार्था सती यौत्र मल्लदतः कुमारस्तौगोपागच्छति, उपन्गत्य करतल परिगृहीतं यावत्-शिर आवर्त मस्तकेऽञ्जलिं कृत्वा जयविजय शब्देन वर्धयति अभिनन्दयति, वर्धयित्वा, एवमवादीत्-हे स्वामिन् ! एवं खलु तस्य चित्रकरस्य, इममेतरूपा वक्ष्यमाणस्वरूपा चित्रकरलब्धिलब्धा-अर्जिता प्राप्ता-स्वायत्तीकृता अभिसमन्वागतासम्यगासेविता, यस्य खलु द्विपदस्य वा यावत्-चतुष्पदस्य वा अपदस्य वा एकदेशमपि पश्यति तस्य खलु देशानुसारेण तदनुरूपं रूपं 'निव्वत्तेई' निवर्तयति-रचयति, तत्=तस्मात् हे स्वामिन् ! मा खलु यूयं तं चित्रकरं वध्यचितगरसेणी इमीसे कहाए लट्ठा समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छइ, उवागच्छित्ता करयलपरिग्गहियं जाव बद्धवेद, वद्धावित्ता एवं वयासी-एवं खलु सामी! तस्स चित्तगरस्स इमेयारूवा चित्तगरलद्धीलद्धा, पत्ता अभिसमन्नागया जस्सणं दुपयस्स वा जाव णिवत्तेइ ) इस प्रकार इस उक्त रूप कथा का हाल जब उस चित्रकार श्रेणी को मालूम हुआ-तब वह जहां मल्लदत्त कुमार था वहां पहुंची पहुँच कर उसने उसे दोनो हाथों की अंजलि बनाकर और उसे मस्तक पर धरकर नमस्कार करते हुए जय विजय शब्दों द्वारा वधाई दी वधाई देकर फिर वह इस प्रकार कहने लगो-स्वामिन् ! उस चित्रकार को इस प्रकार की यह चित्रकार लब्धि प्राप्त हुई है-उस पर उसका अधिकार जम गया है-उस का उसे अच्छी तरह अभ्यास हो चुका है-कि जिसकी वजह से वह किसी भी द्विपद, चतुष्पद, अपद का एक देश भी देखकर उसके अनुमार तदनुरूप चित्ररच देता है । (तं माणं सामी।
(तएणं सा चित्तगरसेणी इमीसे कहाए लट्ठा समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छइ, उवागच्छित्ता करयलपरिग्गहियं जाव बद्धावेइ, बद्धावित्ता एवं वयासी एवं खलु सामी ! तम्स चित्तगरस्स इमेयारूबा चित्तगरलद्धी लद्धा, पत्ता अभिसमन्नागया जस्सणं दुपयस्स वा जाव णिव्यत्तेइ )
આ રીતે ચિત્રકારોને ઉપરની બધી વિગતની જાણ થઈ ત્યારે જ્યાં મલદત્ત કુમાર હતા ત્યાં તેઓ પહોંચ્યા અને પહોંચીને બંને હાથની અંજલી બનાવીને તેને મસ્તકે મૂકીને નમસ્કાર કરતાં જ્ય વિજ્યના શબ્દ ઉચ્ચારતાં તેણે કહ્યું–કે હે સ્વામિન ! તે ચિત્રકારને આ પ્રમાણેની વિશેષ શકિત પ્રાપ્ત થઈ છે. તે કલા ઉપર તેને પૂરે પૂરે અધિકાર આવી ગયેલ છે. તે સારી પેઠે અભ્યસ્ત થઈ ગયેલ છે જેથી તે કોઈ પણ દ્વિપદ (માણસ) ચતુષ્પદ (પશુ) અને અપદ (સાપ વગેરે) ના કેઈ પણ એક દેશને
न ते भु४५ नेनारे यित्र होरी मापे छ. ( त माण सामी ! तुम्मे
For Private And Personal Use Only