Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेनगारधर्मामृतवर्षिणी टीका अ०८ जितशत्रुनृपवर्णनम् मल्लीए णो संचाएइ किंचि वि पामोक्खमाइक्खित्तए तुसि. णिया संचिट्ठइ, तएणं चोक्खं मल्लीए बहुओ दासचेडीओ हीति निंदंति खिसंति गरहंति अप्पेगइया होरुयालंति अप्पेगइया मुहमकडियाओ करेंति, अप्पेगइया वाघाडीओ करेंति, अप्पेगइया तजमाणीओ निच्छुभंति ।
तएणं सा चोक्खा मल्लीए विदेहरायकरकन्नाए दासचेडियाहिं जाव गरहिज्जमाणी हीलिजमाणी आसुरुत्ता जाव मिसिमिसेमाणी मल्लीए विदेहरायवरकन्नाए पओसमावजइ, भिसियं गिण्हइ, गिण्हित्ता कणंतेउराओ पडिनिक्खमइ, परिनिक्खमित्ता मिहिलाओ निग्गच्छइ, निग्गच्छित्ता परिवाइया संपरिवुडा जेणेव पंचालजणवए, जेणेव कंपिल्लपुरे नयरे तेणेव उवागच्छइ, उवागच्छित्ता कंपिलपुरे बहूर्ण राईसर० जाव परवेमाणी विहरइ ॥ सू० ३०॥
टीका-अथ षष्ठस्य जितशत्रुनाम्नो राज्ञः सम्बन्धास्तावमाह-' तेणे कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये पञ्चालः अधुना पंजाबनाम्ना
इस तरह यह पञ्चमराजा का संबंध प्रकट किया है। अब छठेराजा का सम्बन्ध प्रकट करने के लिये सूत्रकार कहते हैं:
तेणं कालेणं तेणं समएणं इत्यादि ।।
टीकार्थ-(तेणं कालेणं तेणं समएणं) उस काल और उस समय में (पंचाले जणवए कंपिल्ले पुरे नयरे) पञ्चाल नामका देश (जो अभी पंजाब
આ રીતે પંચમરાજાનો સંબંધ પ્રકટ કરવામાં આવ્યો છે. હવે છઠ્ઠા રાજાને સંબંધ સ્પષ્ટ કરવા માટે સૂત્રકાર કહે છે –
'तेणं कालेणं तेणं समएणं ' इत्यादि Als-(तेणं कालेणं तेणं समएणं) ते आगे मने ते समये (पंचाले जणवर कपिल्ले पुरे नयरे ) ५यार नामे देश-7 सत्यारे ५५ नामे प्रसिद्ध छ,
पनि
For Private And Personal Use Only