Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथासूत्र तदा मधुरैः । सिंगारेहिय ' शृङ्गारैः कामरागोत्पादकैः ‘कलुणेहिय ' करुणैः करुणरसजनकैश्वीपसगैंः ' उपसग्गेउं ' उपसर्गयितुम् = उत्पातयितुं प्रवृत्ता वास्यासीत् - हंभो देवानुप्रियौ माकन्दिकदारकौ ! यदि खलु युवाभ्यां मया साई · हसियाणिय' हसितानी च ' रमियाणिय ' रतानि रमणानि अक्षादिभिजूतादिखेलनानि, 'ललियाणिय' ललितानि च-ईप्सितानि लीलया भोजनादिरूपाणि 'कीलियाणिय' क्रीडितानि-जलावगाहनादिरूपक्रीडनानि 'हिंडियाणिय' रिणामित्तए वा लोभित्तए वा ताहे महुरेहिं सिंगारेहि, कलुणेहि य उवसग्गेहिं य उवसग्गे पवत्ता यावि होत्था) इस तरह जब वह रयणा देवी उन मादी दारकों को प्रतिकूल अनेक उपसर्गों द्वारा चला. यमान करने के लिये क्षुभित करने के लिये समर्थ नहीं हो सकी तष उसने काम रागोत्पादक, तथा करुणारस जनक उत्पातों द्वारा उपद्रव करना प्रारंभ कर दिया । (हं भो मागंदियदारगा ! जइणं तुम्भे हिं देवाणुप्पिया! मए सद्धि हसियाणि य रमियाणि य ललियाणि य कीलियाणि य, हिंडियाणि य, मोहयाणि य तोहे गं तुम्भे सव्वाति अगणेमाणा ममं विप्पजहाय सेलएणं सद्धिं लवणसमुई मज्झं मझे णं वीइवयह तएणं सा रयणदीवदेवया जिणरक्खियस्स मनं ओहिणा आभोएइ, आभोएसा एवं वयासी) वह कहने लगी अरे ओ देवानुपिय! माकंनी दारकों। यदि तुम दोनों ने मेरे साथ हँसी मजाक किया है, काम सुखों को भोगा है, अथवा अक्षादिकों द्वारा द्यूतादि क्रीडायेंकी है, साथ २ बैठकर इच्छानुसार विविध प्रकार की भोजनादि करने रूप ताहे महुरेहिं सिंगारेहिं कलुणेहि य उवसग्गेहि य उवसग्गेउं पवता यावि होत्था)
રયણ દેવી માર્કદી દારકોને આ જાતના ઘણા પ્રતિકૂળ ઉપસર્ગોથી વિચલિત કરવામાં કે સુભિત કરવામાં સમર્થ થઈ શકી નહી ત્યારે તેણે કામરગે
ત્પાદક તેમજ કરુણાસ જનક ઉત્પાત વડે ઉપદ્ર શરૂ કર્યા. (हं भो मागंदियदारगा! जइणं तुम्भे हिं देवाणुप्पिया! मए सद्धि हसियाणिय रमियाणिय ललियाणी यकीलियाणि य हिंडियाणि य मोहयाणि य ताहे णं तुम्भे सवाति अगणेमाणा ममं विप्पनहाय सेलएणं सद्धिं लवणसम्मुई मझमझेणं वीइवयह तएणं सा रयणदीवदेवया जिणराक्खेयस्स ममं ओहिणा अभोएइ. आभोइत्ता एवं वयासी)
તે કહેવા લાગી કે હે દેવાનુપ્રિયે ! માર્કદી દારકે ! જો તમે બંને મારી સાથે હસી મજાક કરી છે, કામ સુખ ભોગવ્યા છે, અક્ષાદિકે વડે જુગાર વગેરે કીડાએ કરી છે, સાથે સાથે બેસીને મનગમતી અનેક જાતના આહારે
For Private And Personal Use Only