SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ [Type text] निशी० १५अ । आत्मा स्वभावः । स्था० ६१| अप्पाइय- आप्यायितः । आव० ७१६ । अप्पाउरण- अप्रावरणः, अभिग्रहविशेषः । आव० ८५४ | अप्पाणं- आत्मानम्, आगम-सागर- कोषः ( भाग :- १) अतीतसावद्ययोगकारिणमश्लाध्यम् । अत्राणम्अतीतसावद्द्ययोगत्राणविरहितम् । अतनम् अतीतं सावद्ययोगं सततभवनप्रवृत्तं निवर्तयामि आव० ४८६ । अप्पाणमेव- आत्मनैव । उत्त० ३१४ | आत्मानं अंतरात्मानम्। आचा० २८३ | अप्पायंक- अल्पातङ्कः, रोगरहितः । आव ७९३ ॥ अरोगी । आचा० ३९३ | अप्पाहंति सन्दिशन्ति । बृह० ४४ आ अप्पाहहु - आहत्य, व्यवस्थाप्य, अपाहृत्य वा । सूत्र० २७४ | २७ स्था० १४९ | अप्पाहारे अल्पाधारः तमेव पृष्ट्वा सूत्रार्थवाचनां ददाति । बृह० १३३आ। अल्पाहारः, अष्टकवलाहारः । औप० ३८ भग० ९२१॥ स्तोकाहारः साधुः। भग. २९२॥ स्तोकाशी, षष्ठाष्टमादिसंलेखनाक्रमायातं तपः कुर्वन् यत्रापि पारयेत्तत्रा- प्यल्पमित्यर्थः । आचा० २९० | अप्पाहारो - जो आयरिओ संकियसुत्तत्थो तं चेव पुच्छिउं वाणं देति तारिसं ति मोत्तुं ण गंतव्वं निशी. ९३३ अप्पाहिंति - सन्दिशन्ति बृह० ११४ आ सन्दिशतः । आव० ३०२ अप्पाहिकरणे अल्पाधिकरणं निष्कलहं स्था० ४१६| अप्पाहितो- सन्दिष्टः । उत्त० २१९ | अप्पाहे- तद्गुरोस्तत्प्रवर्तिन्या वा एवं सन्दिशतिययैतामात्मसकाशे कुस्त। ओघ• ४३१ अप्पा - सन्दिशति । दशवै० १०३ | अप्पाहेति संदिसह निशी. २११ आ । अप्पाहेत्ता- सन्दिश्य । उत्तः १७३) आव० ३१०| अप्पिच्छे अल्पेच्छ, अल्पा- स्तोका अल्पशब्दस्याभाववादित्वेनाविद्यमाना वा इच्छा - मुनि दीपरत्नसागरजी रचित ५०४| अप्पियवहा- अप्रियवधाः अप्रियं दुःखकारणम् तत् घ्नन्ति आचा० १२२ अप्पुण्णकप्पिया अपूर्णकल्पिका- अन्योन्यस्य सुखदुःखोप- संपदं प्रतिपद्यते। व्यव० ३७८ आ । अप्पाहणया सन्देशकस्तथैव दातव्यः ओघ० १०२१ अप्पाहारं- अप्पधारणा, सामर्थ्यम्, अप्पाहारता जत्थ तं । अप्पुत्थायी - अल्पोत्थायी, अल्पमुत्थातुं शीलमस्येति। प्रयो- जनेऽपि न पुनः पुनरुत्थानशीलः । उत्त० ५८ | निशी० ८२आ। अप्पाहार- अल्पाहारः, ऊनोदरतायाः, प्रथमो भेदः । दशवै० अप्पुस्सुए- अल्पौत्सुक्यः । भग० १७४ । त्वरारहितः। भग १२३ | अविमनस्कः आचा० ३७९१ [74] [Type text] वाञ्छा वा यस्येति । उत्त० १२४ | न्यूनोदरतयाऽऽहारपरित्यागी । दशवै० २३१| अप्पिणिच्चिया आत्मीया आव० २०२१ अप्पितणप्पिते अर्पित विशेषितं, अनर्पितं अविशेषितम् | स्था० ४८१ | अप्पियं अर्पितम् आहितम्। भग०८९। अप्पिय- अप्रियम्, अनिष्टम् । भग० ७२॥ अर्पितः, विशेषः । विशे० १३४६ | अप्पियणियं- अप्रीतिकम्, कलहः । उत्त० ३५५| अप्पियत्ता- अप्रियता, अप्रेमहेतुता भग० २५३३ प्रज्ञा० अप्पे - आप्यः, अपां प्रभवः ह्रदः । भग० १४१ | अप्पो - अल्पः, सर्वथाऽविद्यमानः । जीवा० १२१ ॥ नास्ति किञ्चिदित्यर्थः। ओघ० १७७ । निषद्याद्वयोपेतं रजोहरणं मुखवस्त्रिका चोलपट्टकाश्च बृह० १५० आ । अप्पोद - अल्पोदके-भौमान्तरिक्षोदकरहिते । आचा० २८५ | अप्पोल्लं- दृढवेष्टनाद् घनवेष्टनात् । ओघ० २१४ | अप्पोवही अल्पोपधिः, अनुल्बणयुक्तस्तोकोपधिः । दशवे. २८०१ अप्पोसे- अल्पावश्याये- अधस्तनोपरितनावश्यायविप्रुड्वजिते। आचा. २८५ अप्फंदणया- भाण्डोचितहस्तपादादिचेष्टाविकलता। व्यव० २३६ अ अप्फच्चितो अइक्कंते निशी. १४७ आ अप्फालिया- शिक्षिता:- उपालब्धाः उक्ताः आव. ५५ठा अप्फालेड़- आस्फालयति, हस्तेनाऽऽताडयतिउत्तेजयति । औप ६४१ अप्फिडिऊण- आस्फाल्य। आव० ३४४ | - “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy