SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] अभिगमसड्ढे- अभिगमश्राद्धकः-यत्र कारणे आपन्ने | १३२। अभिचन्द्रः-अमुष्यामवसर्पिण्यां चतुर्थकुलकरः। प्रविश्यत। ओघ. १५६| स्था० ३६८1 अभिगमसड्ढो-सम्मद्दिट्ठी-गिहीताणुव्वओ। निशी. अभिचारकमन्त्रविदयादि-अशिवपुररोधादौ तत्पशमनार्थं १९९ आ। प्रयुञ्जान इत्यर्थः। स्था० १६४। अभिगम-अभिगमः, विस्तरबोधः। भग. १०० अभिचारुअं-चारकता। निशी. २७४ आ। प्रतिपत्तिः । भग. १३७ अभिचारुकं- वसीकरणं। निशी० १०१। अभिगमो-अभिगमः, यथावस्थितपदार्थपरिच्छेदः। अभिजाए- अभिजातः, शास्त्रीयद्वादशदिवसनाम। जम्बू० आव० ८३८ साधूणमागयाणं जा विणयपडिवत्ती सा। । ४९० विनीतः। उत्त० १८८1 कुलीनः। जम्बू. १८२ दशवै० १४१५ अभिजाओ-शिष्टः। बृह० २५५ आ। अभिगया-जीवाजीवादिपदार्थाभिगमोपेता श्राविकेत्यर्थः। | अभिजाणइ-अभिजानाति, विवेचयति। आचा. २०३। बृह. १३९ आ। अभिजातं-वाण्यतिशयविशेषः। सम०६३। अभिगहियट्ठ-अभिगृहीतार्थम्, अभिजाति-कुलीनता। उत्त० ३४७) प्रश्नितार्थस्याभिगमनात्। भग० १३५ अभिजातिए- अभिजातिगः, अभिजातिः-क्लीनता तां अभिगाहइ-सेवते। आचा. ११४१ अभिगाहन्ते-सेवन्ते। गच्छति-उत्क्षिप्तभारनिर्वाहणादिनेति। उत्त० ३४७। आचा० १३३ अभिजाते-अभिजातः, शास्त्रीयैकादशदिवसनाम। सूर्य अभिगिञ्झ-अभिगृह्य, आलोच्य। दशवै. २१६ १४७ अङ्गीकृत्य, तदभिमुखीभूय। स्था० ५६। अभिजाय-अभिजातम्-क्लीनम्। भग० ४६९। अभिग्गह-अभिग्रहः, गुरुवियोगकरणाभिसन्धिः । दशवैः | अभिजायइ-अभिजायते, २४१ उपभोग्यतयाऽऽभिमुख्येनोत्पद्यते। उत्त० १८७ अभिग्गहियमिच्छादंसणवत्तिया अभिजित-नक्षत्रदेवविशेषः। प्रश्न०१५। उदायनपुत्रः। अभिगृहीतमिथ्यादर्शन-प्रत्ययिकी, स्था० ४३१ मिथ्यादर्शनप्रत्ययिकीक्रियाया दवितीयो भेदः। आव० अभिजुजंति-अभियञ्जते, ६१२१ विद्यादिसामर्थ्यतस्तदनुप्रवेशेन व्यापारयितुम्। भग० अभिग्गहिया-अभिगृहीता, प्रतिनियतार्थावधारणम्। प्रज्ञा० २५६। अभिग्रहिका-वस्त्राणि वा पात्राणि वा अभिमुंजिया-अभियुज्य, व्यापार्य, स्मारयित्वा। सूत्र० पुरणीयानि अपरेण वा येन प्रयोजनमिति १३९। योजयित्वा, अभियोगं ग्राहयित्वा, व्यापारयित्वा। प्रतिपन्नाभिग्रहाः। बृह. ९९। आचा० १२३। आश्लिष्य-वशीकृत्य। स्था० १०६) अभिग्गहो-अभिग्रहः-प्रत्याख्यानविशेषः। आव० ८५२। सम्बन्धमुपगत्य, प्रतिस्पद्व्यास्था० १७७) कुमतपरिग्रहः। स्था०४९। नियमः। भग० ६२१ अभिजोइंति-तिरस्कुर्वन्ति, निर्भर्त्सयन्ति। बृह. २८१। अभिग्रहिकः- मिथ्यात्वविशेषः। स्था० २७। अभिजोययंति-वशीकुर्वन्ति। बृह० २५५ अ। अभिघट्टिज्जमाणस्स-अभिघट्टयमानस्य-वेगेन अभिज्ज-अभेद्यं। उत्त० २०७ गच्छतः। जम्बू० ३७। जीवा० १९३| अभिज्जा-अभिध्यानमभिध्येत्यस्य। सम०७१। लोभः, अभिघातो-उवलओ वा घात्तिज्जति। निशी. १०५ अभिध्यानं वा। प्रश्न. ९७। अभिचंदे-अस्यामवसर्पिण्यां चतुर्थकुलकरः। सम० १०३, | अभिज्झा-अभिध्या-अदृढाभिनिवेशः, चित्तलक्षणः। १५०| अभिचन्द्रः, अन्तकृद्दशानां द्वितीयवर्गस्याष्टमा- | भग० ५७३। अभिध्या, अभिध्यानम्, अभिलाषः। प्रज्ञा० ध्ययनम्। अन्त० ३। अभिचन्द्रः-मुहूर्तविशेषः। सूर्यः | ५०४। १४६। जम्बू. ४९१। कुलकरविशेषः। आव० १११। जम्बू. | अभिज्झिअ- अभिध्यातम्, इष्टम्। दशवै० २७७। १९११ मुनि दीपरत्नसागरजी रचित [80] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy