SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] ७८1 अब्भुहितो- वैयावृत्त्यकरणोयतः। निशी० ३३४ अ। | तृतीयाध्ययनम्। विपा०३५ अब्भुहित्तए-अभ्युत्थातुम्-अभ्युपगन्तुम्। स्था० ५७ | अभज्जियं-अभग्नाम्-अमर्दितामविराधिताम्। आचा. अब्भूद्वियं-अभ्युत्थितम्-अभ्युदयतं। उत्त० ३०७ ३२३ अभ्युत्थापन-वंदनकप्रतीच्छनकादिकं। व्यव० १७२ अभडप्पवेसं-अभटप्रवेशम्, कौम्बिकगेहेष राजवर्णवतां आ। अभ्युत्थित-उद्यतः। ओघ० १८० भटानामविद्यमानप्रवेशम्। विपा०६३। अब्भुट्टेमि-अङ्गीकरोमि। भग० १२११ अभत्तच्छंदो-अभक्तच्छन्दः, भक्तारुचिरूपः। उत्त. अब्भुत्तरोमा- प्रदीप्तरोमाः। निशी० ६१ अ। अब्भुदए- अद्भुतकान् , आश्चर्यरूपान्। उत्त० ३१७। अभत्तटुं-अभक्तार्थम्, उपवासः। आव० ८५२। अब्भुदओ-उत्सवविशेषः। बृह. १९८ । अभत्तहो-अभक्तार्थः, न भक्तार्थः उपवासः। आव. अब्भुन्नय-अभ्युन्नतः, अभिमुखमुन्नतः। जीवा० २७५। ८५३ अब्भुवगमिया-आभ्युपगमिकी, या स्वयमभ्युपगम्य । | अभय-अभयः, श्रेणिकपुत्रनाम। सूत्र. १०३। दानविशेषः। वेदयते (वेदना)। भग० ४९७। प्रश्न. १३५। अभयः, संयमः। आचा०६श कुमारविशेषः। अब्भुवगमे-स्वेच्छया अभ्युपगम्य वादकथा क्रियते। निशी० ७आ, निशी० ३७ अ। बृह. ३१ आ। वृक्षाधिष्ठायकव्यंतरदर्शी। व्यव. १७ अ। अब्भुवगमो-अभ्युपगमः, स्वयमङ्गीकारः। प्रज्ञा० ५५७। अभयकरा-मल्लिजिनदीक्षाशिबिका। सम० १५१ भग०६८३ अभयकरो-अभयकरः। आव०४९९। अब्भे-आभिन्द्यात्, आच्छिन्द्यात्। आचा० ३८॥ अभयकुमार-प्रद्योतस्यापकारकः। सूत्र० ३१३॥ अब्भोवगमिया-आभ्युपगमिकी औत्पातिकी बुद्धेदृष्टान्तः। बृह. १८६अ। आर्द्रकुमाराय केशोल्लुञ्चनातापनादिभिः शरीरपीडा। प्रज्ञा० ५५७ प्रतिमा-प्रेषकः। सूत्र० ३८५ शिरोलोचब्रह्मचर्यादिनामभ्युपगमे भवा (वेदना)। स्था० प्रद्योतगणिकाभिर्धार्मिकवञ्चनया वञ्चितः। सूत्र २४७ ३२९। कालसौकरिकस्तसुलससखा। सूत्र. १७८1 अब्रह्म- मैथनम्। आचा० ३३१| संवरपूर्विकैहिकार्थसिद्धौ दृष्टान्तः। जम्बू. १९७५ अभओ-अभयः। आव.९५ अभयकमारोऽष्टमकारी।। रोहिणीयस्य लौकिकसूक्ष्मपरिनिर्वापणः। व्यव० २०९। अन्त०९। व्यक्तिविशेषः। आव. ३६८1 उदाहरणदोषे अभयकुमारो- दृष्टांतविशेषः। निशी. १९४ अ। अभयकुमारः। दशवै०५३। नामविशेषः। बृह० ४६ आ। अभयदए-अभयदयः, अभओ सव्वस्सवि-अभयं सर्वस्यापि प्राणापहरणरसिकेऽप्युपसर्गकारिणि प्राणिनि यो न भयं प्राणिगणस्याभयम्। अहिंसाया दविपञ्चाशत्तमं नाम। दयते ददाति, अभया सर्वप्राणिभयपरि-हारवती वा दया प्रश्न.९९ - अनुकम्पा यस्य सः। भग०७ अभयं - अभक्तार्थः- खमणः, क्षपणः। व्यव० १८१ आ। विशिष्टमात्मनःस्वास्थ्य अभग्गं- अभग्नम्, अपीडितम्। आव० ७७२। निःश्रेयसधर्मभूमिकानिबन्धनभूता परमा अभग्गजोगो-अभग्नयोगः। आव०७९३। धृतिरितिभावः तदभयं ददति। जीवा० २५५ अभग्गसेण-अभग्नसेनः, विजयस्य चौरसेनापतेः अभयदयेणं-अभयदयः, न भयं दयते प्राणापहरणरसिस्कन्दश्री-भार्यायाः पुत्रः। विपा० ५७ विजयस्य कोपसर्गकारिण्यपि प्राणिनि ददातीत्यभयदयः। सभ० चौरसेनापतेः पुत्रः। विपा० ६०। अभग्नसेन, ४ अभया वा-सर्वप्राणिभयपरिहारवती दया-घृणा विपाकश्रुताध्ययनम्। स्था०४०७। यस्यासावभयदयः सम०४| अभग्गो-अभग्नः, अभग्सेनः, अभयसेण- अभयसेनः, संवेगोदाहरणे वारत्रकपुरे राजा। विजयाभिधचौरसेनापतिपुत्रः, अन्तकृद्दशासु आव०७०९ मुनि दीपरत्नसागरजी रचित [78] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy