Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् वरमुन्नेतुं जलं पविशति 'तावं तावं च णं' तावत् तावच्च खल्लु 'महंते उदए' महद्रुदकम् महंते 'सेए' महान् सेय अगच्छति यावत्मविशति तावत्-अधिकाधिक जलं पतच मिलति । क्रमेण गच्छन् 'जाव णिसन्ने' यावनिषण्णः-निमग्नः । "चउत्थे पुरिसजाए' एष चतुर्थः पुरुषजात इति ॥मू०५॥ _____ अथ अनन्तर' यदा चत्वारः पुरुषाः कमलवरमुद्धत्तुं समागताः किन्तु कमलोधरणे असा जाताः, अनन्तरं कश्चिदपरो निरवद्य भिक्षामात्रोपजीवी तत्र समान गच्छति, यश्च कम लवरमपकर्पतीति दर्शयति
मूलमू-अह भिक्खू लूहे तीरटी खेयन्ने जाव गइपरक्कमण्णू अनतराओ दिसाओ वा अणुदिसाओ वा आगम्म तं पुक्ख'रिणिं तीसे पुक्खरिणीए तीरे ठिच्चा पासइ तं महं एग पउमवरपोंडरीयं जाव पडिरूवं, ते तत्थ चत्तारि पुरिसजाए पासइ पहीणे तीरं अपत्ते पउमवरपोंडरीयं णो हव्वाए णो पाराए अंतरा पुक्खरिणीए सेयंसि णिसन्ने। तए णं से भिक्खू एवं वयासी-अहो णं इमे पुरिसा अखेयन्ना जाव णो. मगस्स गइपरक्कमण्णू, जं एए पुरिला एवं मन्ने अम्हे एयं पउमवरपोंडरीयं उन्निक्खिसामो, णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेतव्वं जहा णं एए पुरिसा मन्ने, अहमंसि भिक्खू लूहे तीरटी खेयन्ने जाव मग्गस्स गइपरक्कमण्णू, अहमेयं पउमवरपुष्करिणी में प्रविष्ट हुवा, प्रविष्ट होकर जैसे जैसे कमल को लाने के लिए आगे बढ़ता है, त्यों यों उसे अधिकाधिक जल और कीचड़ का सामना करना पड़ता है। यावत् वह भी जल एवं कीचड़ में फंस जाता है। यह चौथे पुरुष का वृत्तान्त हुआ ॥५॥ કરીને જેમ જેમ વાવમાંથી કમળને લાવવા માટે જેમ જેમ આગળ વધે છે, તેમ તેમ તેને વધારે વધારે કાદવને સમને કરવું પડે છે, યાવત તે પણ પાણી અને કાદવમાં ફસાઈ કિ ચેથા પુરૂષનું વૃત્તાંત થયું, ફા