Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२५
सूत्रकृताङ्गम अभिलपितमलभमानाः सन्त एव पङ्के पतनाद् दुःखं प्राप्ताः । 'जण एए पुरिसा' यस्मादेने पुपाः ‘एवं मन्ने' एवं मन्यन्ते, 'अम्हे एयं पउमवरपौडरीयं' वयमेतत् पद्मवरपुण्डरीक्म् 'उनिक्खिस्सामो' उन्निक्षेपस्यामः-उत्कृष्य आनयिष्यामः ‘णो य खलु एयं पउमवरपोडरीयं उन्निक्खेयध्वं' न च खलु एतत् पद्मरपुण्डरीकमुन्निक्षेप्तव्यं स्यात्-स्वायत्तीकर्तव्यं स्यात् 'जहा णं एए पुरिसा मन्ने" यथा खलु एते पुरुषाः मन्यन्ते, किन्तु 'अहमंसि पुरिसे खेपन्ने' अहमस्मि पुरुषः खेदज्ञः । 'जाव मग्गरस गइपरक्कमण्णू' यावन्मार्गस्य गतिपराक्रमज्ञः, सत्यमई मार्गश्रमज्ञोऽस्मि, तथा-याशमार्गमव. लम्ब्य जीवः स्वाभिलषितं प्राप्नोति, तादृशमार्गस्य समस्तमपि स्वरूपं यथावदहं जानामि । 'अहमेयं पउमरपोडरीयं' अहमेतत् पद्मवरपुण्डरीकम् 'उन्निक्खिस्सामि' उन्निक्षेप्स्यामि । 'त्तिक?' इति कृत्वा, अत्र समागतोऽस्मि, अहं सर्वथा कुशलः सर्व मार्ग जानामि, अतो मयाऽवश्यमेतत् कमल मुद्धरणीयम् । 'इइचुच्चा' इत्युक्त्या 'से पुरिसे' स चतुर्थः पुरुष आत्मानं समर्थ मन्यमानः 'तं पुक परिणि' तां पुष्करिणीम् अगाधजलां पङ्कसहितां पावरयुताम् 'जावं जावं च णं' यावद् यावच्च खल्ल 'अभिक्कमे' अभिक्रामति-यावदेव कमल यावत् मार्ग की गति और पराक्रम का ज्ञाता हूं-जिप्स मार्ग के अवल. म्बन से जीव अपना अभीष्ट प्राप्त करते हैं, उस मार्ग का सम्पूर्ण स्वरूप में यथार्थ रूप से जानता हूं। मैं इस कमल को उखाड़ कर लाऊंगा ऐसा सोच कर यहां आया हूं। मैं सर्वथा कुशल हूं, सारे मार्ग को जानता हूँ । अत एव में अवश्य इस कमल का उद्धार करूंगा।
इम, प्रकार कह कर वह चौथा पुरुष अपने को समर्थ समझता हुमा अगाध जल और पंक से व्याप्त तथा प्रधान कमल वाली उस જાણુનારે છું યાવત માર્ગની ગતિ અને પરાક્રમને જાણનારો છું. જે માર્ગના અવલમ્બનથી જીવ પિતાનું અભીષ્ટ પ્રાપ્ત કરે છે, તે માર્ગનું સંપૂર્ણ સ્વરૂપ હું યથાર્થ પણે જાણું છું. હું આ કમળને ઉખેડીને લઈ આવીશ. એમ વિચારીને જ હું અહિયાં આવ્યો છું. હું સર્વ પ્રકારથી કુશળ છું. સંપૂર્ણ માર્ગને જાણું છું એટલે જ હૃ અવશ્ય આ કમળને ઉખાડી લઈ શકીશ.
આ પ્રમાણે કહીને તે ચેાથે પુરૂષ પિતાને સમર્થ માનીને તે અગાધ જળ અને કાદવથી યુક્ત એ પ્રધાન કમળવાળી વાવમાં પ્રવેશ્યો, અને પ્રવેશ