SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] नाममुद्रा- मुद्रिका-अभिज्ञानम्। नन्दी० १५६। प्रधानः। औप ७श नायकः- प्रधानः। आव० ७७२। नामसच्च-नामसत्यं नाम कलमवर्द्धयन्नपि कलवर्द्धन पुरसंथुतो पच्छासंथुतो वा। निशी० १२१ आ। इत्यु-च्यते, धनमवर्द्धयन्नपि धनवर्धनः इत्युच्यते, नायतो-ज्ञातकः-पूर्वसंस्तुतः। व्यव० ३३९ अ। अयक्षश्च यक्ष इति। दशवै० २०८१ नायाधम्मकहाओ- ज्ञातानि-उदाहरणानि नामसच्चा- नामसत्या पर्याप्तिकसत्यभाषायाश्चतुर्थो तत्प्रधानाधर्मकथा ज्ञाताधर्मकथा। नन्दी. २३१| भेदः। नामतः सत्या नामसत्या यथा कलमवर्द्धयन्नपि | नायपुत्ते-ज्ञाताः- क्षत्रियास्तेषां पुत्रः- अपत्यं ज्ञातपुत्र कुलवर्धन-मिति। प्रज्ञा० २५६) वीरव-र्धमानस्वामी। आचा० ३०३। ज्ञातपुत्रः-ज्ञातःनामसम- अभिधानं तेन समं नामसमम्। अनयो०१५) उदारक्ष-त्रियः सिद्धार्थः तत्पुत्रो वर्धमानः। दशवै. १९९। नामाउडिओ- आकुट्टितनामा। अनुयो० २२३। ज्ञातपुत्रः-भगवान् वर्द्धमानः। दशवै० १९०। आचा० ४२२ नामागोयं- इहान्वर्थयुक्तं नाम सिद्धान्तपरिभाषया नायमुणी- ज्ञातमुनिः-क्षत्रियविशेषरूपो श्रीमन्महावीर नामगौत्र-मित्युच्यते। नामगोत्राणि-अन्वर्थयुक्तानि इत्यर्थः। प्रश्न. ११३ नामानि। जीवा० ३३६। नायसंड- ज्ञाताखण्डः- वीरजिनस्य निष्क्रमणोदयानः। नामानि- गोत्राणि। स्था० ३८९। आव० १६७। नामिकं- वस्तुवाचकत्वात् अश्व इति। अनुयो० ११३। नायसंडवणं- ज्ञातखण्डवनम्। आव० १८६। पदस्य प्रथमो भेदः। आव० ३७९| नायसुतो- ज्ञातसुतः-ज्ञाताः-क्षत्रियास्तेषां पुत्रः, वीरवर्द्धनामुदए- अन्ययूथिकः। भग० ३२३। सप्तम मानस्वामी सूत्र. १४३। ज्ञातस्तः। व्यव० ४०२ आ। आजीविकोपास-कस्य नाम। भग० ३६९। नाया- ज्ञाताः-इक्ष्वाकुवंशविशेषभूताः। भग० ४८१। नामे- नामयति क्षपयति। आचा० १७२ नायागयं- नायागतं स्वस्ववृत्त्यनुष्ठानप्राप्तम्। आव० नामेइ- नामयति-अनन्गुणं करोति। दशवै० २१३ ८३७ नाय- ज्ञातः-कुलविशेषः। आव० १७९। ज्ञातः-क्षत्रिय- नारए- जम्बूदवीपे भरतक्षेत्रे उत्सर्पिण्यां विशेषः। प्रश्न. २६। ज्ञातः-नागवंश्यः ज्ञातवंशो वा। विंशतितमजिनस्य पूर्वभवनाम। सम० १५४। औप०५८ नायः-नयतीति छान्दसत्वात्कर्तरि घञ् नारकदवितीयोद्देशः- जीवाभिगमस्य दवितीय उद्देशः। नायः। आचा० १४५। ज्ञातानि उदाहरणानि। उत्त०६१४॥ भग० १३० ज्ञाताः क्षत्रियाः। आचा० ३०३। नारद- दृष्टमधिकृत्य वासुदेवे कामकथाकारकः। दशवैः नायए- ज्ञातकः-जगत्प्रतीतः क्षत्रियो वा। उत्त०४४४। ११०| श्रुतमधिकृत्य पद्मनाभे कामकथाकारकः। दशवै. ज्ञातकः-स्वजनः। आव० १८७। स्वजनपुत्रकः। ज्ञाता० ११० उत्त० ६८१। नारदः सत्यो शौचोदाहरणे ८९। आव० १८७। ज्ञातीन्। उत्त० १३४। नायकः प्रभ- तापसपुत्रयज्ञदत्त-सतः। आव०७०५) ायदो-न्यायदर्शी। ज्ञाता०८९। नारदमुनि- द्रौपदयुपरि द्वेषवाहको असंयतः। प्रश्न० ८७। नायओ-नायकः-सकलजगत्स्वामी ज्ञातकः ज्ञात एव वा नारदाः- गन्धर्वभेदविशेषः। प्रज्ञा०७० ज्ञातकः-उदारक्षत्रियः, न्यायतः। उत्त० ३२१। ज्ञातयः- नारयपुत्त- नारकपुत्रः पुद्गलप्रदेशनिरूपणे पूर्वापरसम्बन्धिनः स्वजनाः। आचा० २५०। ज्ञातयः महावीरशिष्यः। भग० २४० स्वजनाः। बृह. ७ अ। ज्ञातयः-दूरवर्तिनः स्वजनाः। नाराचः- उभयतो मर्कटबन्धः। जीवा. १५ उत्त०१३ नाराय-नाराचः-अयोमयो बाणः। उत्त०३११ नाराचंनायकुले-स्वजनगृहम्। उपा० १४१ मर्कटस्थानीयमभयोः पार्श्वयोऽस्थि नाराचम्। सम० नायकुलवासिणी- ज्ञातिकुलवासिनी नाम यो गृहजामात्- १४९। नाराचं यत्रास्थ्नोर्मर्कटबन्ध एव केवलस्तत्। दत्ता। व्यव० २७७ आ। जीवा० १५। नाराचः-बाणः। भग० ३१८ नाराचं-उभयतः नायगो- ज्ञातकः- परिचितः। सूत्र. ३२०| नगरकटकादि । मर्कट-बन्धनिबद्धकाष्ठसम्पटोपमसामोपेतत्वात्। मुनि दीपरत्नसागरजी रचित [118] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy