Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३
सुत्रकृतात्रे
आनुपूर्व्या उत्थितं यावत् प्रतिरूपम् । तान् तत्र त्रीन् पुरुषजातान् पश्यति प्रहीणान् तीराद् अप्राप्तान् यावत् मे ये निपान् । ततः खलु स पुरुष एवमवादीत् अहो खल्ल इमे पुरुषा अखेदज्ञाः यावन्नो मार्गस्य गतिपराक्रनज्ञा यस्मादेते पुरुषा एवं मन्यन्ते वयमेतत् पद्मचरपुण्डरीकमुन्नि क्षेप्स्यामः । नच खलु पद्मत्ररपुण्डरीकमेवम्मुन्निक्षेप्तव्यं यथा खलु - एते पुरुषा मन्यन्ते । अहमस्मि पुरुषः खेदज्ञो यात्रन्मार्गस्य गति पराक्रमज्ञः, अहमेतत् पद्मत्ररपुण्डरीकमुन्निक्षेप्स्यामीति कृत्वा, इत्युक्त्वा स पुरुषः तां पुष्करिणीं यावद् यावच्च खलु अभिक्रामति तावत् तावच्च खलु महदुदकं महान् सेयो यावन्निपण्णचतुर्थः पुरुषजातः ॥ ०५ ॥
टीका – 'अहावरे चउत्थे पुरिसजाए' अथावर चतुर्थः पुरुष नातः तृतीया - न्तस्य वृत्तान्तकथनतः पञ्चा च्चतुर्थः पुरुषस्य अविदितवृत्तान्तमुपवर्णयति । 'अहपुरिसे' अथ पुरुष 'उत्तराओ दिसाओ' उत्तरस्या दिशः 'तं पुक्खरिणि' तां पुष्करिणीम् 'आगम्म' आगत्य 'तीसे पुत्र वरिणीए' तस्याः पुस्करिण्याः 'तीरेठिच्चा' तीरे स्थित्वा 'पास' पश्यति, एकः कश्चिदज्ञात नामक उत्तरदिशातः आगतः आगत्य च तादृश पुष्करिण्या उत्तरतीरे स्थितः पश्यति । किं पश्यति तत्राह-'तं महमेकं पउमत्ररपोंडरीयं' तन्महदेकं पद्म पुण्डरीकम् 'अणुपुछुट्टियं ' आनुपूर्व्यां उत्थितम् - विलक्षणरचनोपपेतम् 'जात्र पडिवं' यावत्प्रतिरूपम्, विशिष्टरचनया युक्तम् अतिमनोहरं वर्णगन्धादिभिः, प्रासादिकं दर्शनीयमभि
तीन पुरुषों का वृत्तान्त कह कर अब चौथे का वृत्तान्त कहते हैं । 'अहावरे चत्थे पुरिसजाए' इत्यादि ।
टीकार्थ- यह चौथा पुरुष उत्तर दिशा से पुष्करिणी के समीप आया और किनारे पर खड़ा होकर देखता है - यह प्रधान उत्तम पुण्ड रीक है । वह विलक्षण प्रकार की रचना से युक्त है यावत् प्रतिरूप है अर्थात् अत्यन्त मनोहर है, उत्तम वर्ण गंध आदि वाला, मासादिय, ' दर्शनीय, अभिरूप और प्रतिरूप है । इस प्रकार उसने उम उत्तम ત્રણ પુરૂષની વાત કહીને હવે ચેાથા પુરૂષનુ' વૃત્તાંત કહેવામાં આવે हे. 'अहावरे चउत्थे' त्याहि
ટીકા—Àાથે પુરૂષ ઉત્તર દિશાએથી છે વાવની નજીક આવ્યા અને તેના ઉત્તર કિનારે ઉભેા રહીને તે કમળને જૂવે છે. અને વિચારે છે કેઆ પ્રધાન ઉત્તમ પુડરીક-કમળ છે. તે વિલક્ષણુ પ્રક રની રચનાથી યુક્ત છે. ચાવત્ પ્રતિરૂપ છે. અર્થાત્ અત્યંત મનેાહર છે. ઉત્તમ વણુગંધ વિગેરેવાળું પ્રાસાદીય, દનીય, અભિરૂપ અને પ્રતિરૂપ છે. આ પ્રકારના તે ઉત્તમ અને