SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ [Type text ) अभिवंदिऊण- अभिवन्द्य, अभिमुखं वन्दित्वा - प्रणम्य। प्रज्ञा० ३ | अभिवढिए अभिवर्द्धितः तृतीयः पञ्चमश्च युगे संवत्सरी सूर्य १५ स्था० २४४७ अभिवढिए णं मासे- अभिवर्द्धितसंवत्सरस्य चतुश्चत्वारिं आगम-सागर- कोषः ( भाग :- १) शदहोरात्रद्विषष्टिभागाधिकत्र्यशीत्यधिकशतत्रयरूप स्य द्वादश भागः । सम० ५६ | अभिवर्द्धितमासः, अभिवर्द्धितो नाम मुख्यतस्त्रयोदशचन्द्रमासप्रमाणसंवत्सरः बृह. १८६ आ। अभिवढियवरिसं जत्थ अधिकमासगो पडिति वरिसे तं । निशी० ३३९ अ अभिवड्ढियसंवच्छरे— अभिवर्द्धितसंवत्सरः । सूर्य० १६९, १७१ | अभिभवंति- अभिभवन्ति - न्यक्कुर्वन्ति । स्था० १७७ अभिवद्धी- अभिवृद्धिः, उत्तराभाद्रपदाया देवता । जम्बू० ४९९| अभिवयणा- 'अभी त्यभिधायकानि वचनानि शब्दा अभिवचनाति, पर्यायशब्दाः भग- ७७६। अभिवादणं- अभिवादनम्, शिरोनमनचरणस्पर्शनादिपूर्वमभिवादये इत्यादि वचनम् । उत्त० १२४ | अभिवायण - अभिवादनं - नमोक्काराइकरणं । दशवै० १६४ | अभिवाहारो- अभिव्याहारः, आचार्यशिष्ययोर्वनप्रतिवचने ऽभिव्याहरणम् । आव ४७१। अभिविधग्गहणं- पर्यापन्नपरिष्ठापितादेर्ग्रहणम् । बृह २४| अभिवुद्धित्ता- अभिवर्ध्य सूर्य० १२ अभिवड्ढेमाणे- अभिवर्द्धयन् । सूर्य० १२ । अभिव्यज्यते - अनन्तपरिणामस्य द्रव्यस्य ततत्सहकारिकारणसन्निधाने तत्तद्रूपम्। स्था० ४९० अभिशंसनम् - असदध्यारोपणं अभ्याख्यानं च आव० ८२१| अभिसंधारिज्जा- अभिसन्धारेयत्, पर्यालोचयेत् । आचा० मुनि दीपरत्नसागरजी रचित [83] [Type text] ३२९| अभिसन्धि- आलोचनम् । प्रज्ञा० ५०० | अभिभूया - अभिसम्भूताः प्रादुर्भूताः । आचा० ३७६ | अभिसमण्णागए- तद्भोगापेक्षया भग. १५९| गवेषयता लब्धं । भग० २२८ अभिसमन्नागच्छामि- अभिसमागच्छामि, अभिविधिना साङ्गत्येन चावगच्छामि - सर्वैः परिच्छित्तिप्रकारैः परिच्छिनद्मि । भग० ७२५ | अभिसमन्नागयं परिणमयितुमारब्धम् । भगः २२५ उदयाभिमुखीभूतम् । भगः ९० अभिसमन्वागतम्उदयाभिमुखीभूतम् । प्रज्ञा० ४०३ | विशेषतः परिच्छिन्नम्। भग- २२३1 अभिसमन्नागया- अभिसमन्वागताः, अभिःआभिमुख्येन सम्यग् - इष्टानिष्टावधारणतयाऽन्वितिशब्दादिस्वरूपावगमात्श्चादागताः ज्ञाताः - परिच्छिन्ना यस्य । आचा० १५३ | मोग्यावस्थां गताः । स्था० २४५ | अभिसमन्नागवाई- अभिविधिना सर्वाणीत्यर्थः समन्वागतानि - सम्प्राप्तानि । भग० ५३९ ॥ अभिसमागच्छति - अभिसमागच्छति साध्यसिद्धी व्यापारणतः सम्यक् प्राप्नोति । भग० २३९ | अभिसमागम - अभिसमागमः वस्तुपरिच्छेदः । स्था० १७२॥ अभिसमेच्चा- आभिमुख्येन सम्यगित्वा-ज्ञात्वा । आचा० ४४| अभिसित्त- अभिषिक्तः, दीक्षासंस्कृतः दशवें २४५ अभिसेअ- अभिषेकः श्रियोऽभिषेकः । आव० १७८१ अभिसे असिला- अभिषेकशिला, अभिषेकाय जिनजन्मस्नात्राय शिला जम्बू० ३७१। अभिसेआ - पवत्तिणी । निशी० १३२ आ । अभिसेए- आचार्यपदस्थापनार्हः सूत्रार्थतदुभयोपेतः । बृह० २७३ आ । अभिसरण - अभिषेकेण शुक्रशोणितनिषेकादिक्रमेणेति । आचा० २३९ | अभिसेओ- अभिषेक:- सूत्रार्थतदुभयोपेत आचार्यपदस्थाप- नार्हः । व्यव० १४१ आ । जीवा० २७६ । अभिसेक्कमंडे - अभिषेकभाण्डम, अभिषेकोपस्करः । “आगम-सागर-कोष :" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy