________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
सकलाभिलाषानिवृत्तेस्तं काम-यते यः स तथा। उत्त० । | अकिंचणे-अकिञ्चनः, न विद्यते ४१४।
किमप्यस्येत्यकिञ्चनः, निष्परिग्रहः। आचा० ४०३। अकामणिज्जराए-अकामनिर्जरया। आव०६५
अकिञ्चनं-निष्परिग्रहत्वम्। उत्त० ५९० अकामतण्हा-अकामतृष्णा। औप० ८६|
अकिच्चं-अकृत्यम्, अकरणीयम्, प्राणवधस्य पञ्चमः अकामनिकरणं- अकामनिकरणम्, अकामो
पर्यायः। प्रश्न. ५। मेहणं। निशी० ७९ आ। वेदनानभावेऽनि-च्छाऽमनस्कत्वात् स एव निकरणं- अनिर्वर्तनीयम्। भग० १०४॥ कारणं यत्र तदकामनि-करणं-अज्ञानप्रत्ययं,
अकिडे- अकृष्टः। अक्लिष्टो वा, अविलिखितः, अनिच्छाप्रत्ययम्। भग० ३१२॥
अबाधितो निर्वेदनमिति वा। भग० १८० अकाममरणम्- बालमरणाद्यमप्रशस्तम्। उत्त० २४१। | अकित्तिम-अकृत्रिम,
अकाममरणं-उत्तराध्ययनेषु पञ्चमाध्यनम्। उत्त०९। | क्रमाद्रत्नखानिसम्भूतानुप्तसम्भूतैरुप-शोभितः। अकाममरणिज्जं- उत्तराध्ययनेषु पञ्चमाध्ययनम्। जम्बू० ७० सम०६४
अकित्ती-अवर्णवादभाषणम्। बृह. ९९ आ। अकारए-अकारकः, अरोचकः। विपा० ४०
अकिरियं-अक्रिया, नास्तिवादः। आव० ७६२। अकारकम्-अपथ्यम्। ओघ० १३९। ओघ० १८३। शीत- अकिरियवादी-अक्रियावादी, क्रियां-जीवादिपदार्थो लम्। ओघ० १७६।
नास्ती-त्यादिकां वदितुं शीलं यस्य सः। सूत्र० २०८१ अकारिजणो-अकारिजनः। आव. १७६)
अकिरिया-अक्रिया। आव० ३६८ योगनिरोधः। भग. अकारिणो-अकारिणः। आमोषाद्यविधायिनः। उत्त. १३१। अक्रिया। आव० ४१२। अवर्ण। आव० ४२९। आव. ३१३
४१२ अकाल-अकारिणः। स्था० ३९९।
अकिरिया-दुष्टक्रिया अकालपडिबोधी-रातो चेव पडिबज्झंति। निशी०४३ अ। मिथ्यात्वायुपहतस्यामोक्षसाधकमनु-ष्ठानम्। स्था० एषां न कश्चिदपर्यटनकालः। आचा० ३७७।
१५३| योगरोधः। स्था० १५७। योगनिरो-धलक्षणा अकालपरिभोगी- रातो सव्वादरेण भजंति। निशी० ४३ । नास्तिकत्वं वा। सम० ५। अविद्यमानक्रियं, व्यअ। एषां न कश्चिदभोजनकालः। आचा० ३७७।
परतक्रियाख्यं शुक्लध्यानचर्थभेदः। उत्त० ५८६। अकालपरिहीणं-अविलम्बेन। भग० ७३८ निर्विलम्बम्। | अकिरियाओ-अकप्पपडिसेवणं। निशी. २० अ। जम्बू० ३९७
अकिरियावाइ- क्रियाभाववादिनः, आत्माभाववादिनः, अकालसज्झायकारए-अकालस्वाध्यायकारकं। सम० चित्त-शुद्धिवादिनः। भग. ९४४॥
अकिरियावाती- एकात्मकवादयादयोऽष्टौ। स्था०४२५ अकालसज्झायकारी-अकालस्वाध्यायकारी, यः कालिक- नास्तिकाः। स्था० २६८१ श्रुतम्याटपौरुष्यां पठति, चतुर्दशमसमाधिस्थानम्। | अकीयकडं- अक्रीतकृतः, न क्रीयते-न क्रयेण साध्वर्थ आव०६१४। अकालस्वाध्यायकरणम्,
कृतः। प्रश्न. १०८ पञ्चदशमसमाधिस्थानम्। प्रश्न. १४४।
अकित्ती-अकीर्तिः, एकदिग्गामिन्यप्रसिद्धिः। स्था० अकालिचरिया-अकालचर्या, रात्रौ पथि गमनम्। व्यव० ४१८ भग० ४९० १९ आ।
अकुऊहले-अकुतूहलः, कुहकादिष्वकौतुकवान्। उत्त. अकालियं-आकालिकं, यथास्थित्यायुरुपरमादर्वागेव। ६५१ उत्त०६३०
अकुओभय- अकुतोभयः, संयमः, अप्कायलोको वा। अकाले-अकालः, मध्याहनादिः। विपा०६९।
आचा० ४४ अकाहल-अमन्मनाक्षरम्। प्रश्न० १२०
| अकुक्कुए-अकुक्कुचः, अशिष्टचेष्टारहितः। उत्त० १०९।
३७
मुनि दीपरत्नसागरजी रचित
[17]
“आगम-सागर-कोषः" [१]