Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 15
________________ [Type text] अइवालग– अजापालकः, वाचकविशेषः । बृह० २० आ । अइवेलं- अतिवेलं, स्वाध्यायादिवेलातिक्रमेण । उत्तः ११०) अतिवेला अन्यसमयातिशायिनी मर्यादा समतारूपा । उत्त० ११० | आइसंधणपरो- अतिसन्धानपरः, परवञ्चनाप्रवृत्तः । आगम-सागर- कोषः ( भाग :- १) आव० ५८९ | अइप ओगो - अतिसम्प्रयोगः, गार्ध्यम् । सूत्र० ३२९| अइसय- अतिशयः, आमर्षोषध्यादिः । सम० १२४ | अर्थविशेषः । बृह० १९२ आ । अइसहुमं अतिसूक्ष्मम् । आव ० १३६| अइसेस अतिशयः, अतिशयनं, अवध्यादिप्रत्यक्षं ज्ञानं । अध० १४) अतिशयी अवध्यादिज्ञानयुक्तः । दशवै १०३ | सूत्रार्थसामाचारीविद्यायोगमंत्रातिशयः । बृह २०३आ। अइसेसी - अतिशायिनी, स्निग्धमधुरद्रव्याणि । बृह २४६| अइसेसो- अतिशेषः, अतिशायी, जीवा० २७७१ शेषाणिमत्यादिचक्षुर्दर्शनादीनि अतिक्रान्तंसर्वावबोधादिगुणैर्यत्तदतिशेषमतिशयवत्केवलम् । स्था० २१३ | अइ- अतीति, आगच्छति, प्रविशति । आव० २३२| अईते - अतितेजा:- चतुर्दशरात्रिनाम जम्बू• ४९१। अईया - अतीताः, अतिक्रान्ताः । आचा० १७८ | अईह - अतियासीः । आव० १७३ | अअंगाति- अयुतांगानि संख्याविशेषः स्था० ८६ सूर्य० ९१| भग० ८८८ अआति- अयुतानि संख्याविशेषः । स्था० ८६ सूर्य० ९१ | भग० ८८८ भग० २९० | भग० २७५| अउज्झं अयोध्यम्, अनभिभवनीयम्। जम्बू० २१२१ अउज्झा- अयोध्यानि परैर्योद्धुमशक्यानि प्रज्ञा० ८६ । अउज्झाओ - नगरविशेषः । स्था० ८०| अ- अजः, बर्करः । प्रज्ञा० २५२ उत्त० २७५ | अओझा - अयोध्या, राजधानी जम्बू० ३५७। अजितस्य प्रथमपारणकस्थानम्, आव० १४६ । । अओमुहदीचे अंतरद्वीपविशेषः । स्था० २२४। अओमुहो- अयोमुखः, अन्तरद्वीपविशेषः जीवा. १४४ अकंटए- अकण्टकः, कण्टकरहितः । जीवा० १८८० मुनि दीपरत्नसागरजी रचित [15] [Type text] अकंठगमणाई - अकण्ठगमनादि, कण्ठेन भक्तकवलो नोपक्रामति । ओघ ८० अकडूयते - अकण्डूयकः, न कण्डूयत इति स्था० २९९| अकंतं- सरोषभणितम् । निशी० २७८ अ अकतत्ता- अकान्तता, अकमनीयता भगः २३1 असुन्दरता। भग० २५३ | अकान्तता । प्रज्ञा० ५०४ | अकंतदुक्खी अनभिप्रेताशातावेदनीया । आचा० ४३० अकंता - अकान्ताः, अकमनीया । भग० ७२ अकंपिए - अकम्पितः, अष्टमगणधरः । आव० २४० अकक्कस- अकर्कशम्, सुखम्। भग० ३०५ | अकज्जं अकार्यम्-मैथुनासेवालक्षणम्। व्यव. २०५ आ। अकडजोगी- यतनया योगमकृतवान्। व्यव० १५१ अकडसामायारी- सामायारिं जो न करेति सो अकडसामायारी निशी० ८१ अ अण्णा - अकर्णनामा अन्तरद्वीपाः । प्रज्ञा० ५०| अकण्णो- अकर्णः अन्तरद्वीपविशेषः । जीवा० १४४ | अकति- असङ्ख्याता अनन्ता वा । स्था० १०५| अकतिसञ्चिता असङ्ख्याता, एकैकसमये उत्पन्नाः सन्तस्यैव सञ्चितास्ते स्था० १०५| अकतिसंचया- कतिसंचिता न ये। भग० ७९६ । अकण्णदीवे- अकर्णद्वीपः, अन्तरद्वीपविशेषः । स्था० २२६| अकप्प- अकल्पः, शिक्षकस्थापनाकल्पादिः । दशवै० १९६| अकप्पए- अकल्पिके, वसतिपालके। व्यव० १३ अ अकप्पडवणा- अयोग्यानीतपिंडवर्जनम्। निशी० २४२१ अकप्पणारुमणा - अकल्पनारुग्मनसः । मरण० | अकप्पे- सामायिकसंयमः अस्थितकल्पश्र्चतुर्यामधर्मो । बृह० १२५ अ अकप्पो अकल्पः, आव० ७७८१ अकृत्यम्। आव. ७६११ अकब्बरसुरत्राण मोगलनृपः । जम्बू. ८८० अकम्मंसे- अकर्माशः आव० ६१५ अकम्मंसो अकर्माश, अंश:- कर्मणोऽवयवास्तेऽपगता यस्य सः । उत्त० २५७ | अकम्म- आक्रम्य, बलात्कारेण । आव० ६६२ अकम्मगं- अकर्मकं, अविद्यामानदुश्चेष्टितं सम० ५२ "आगम- सागर-कोषः " [१]

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 238