Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text] आगम-सागर-कोषः (भागः-१)
[Type text] अकम्मभूमगा-अकर्मभूमकाः, अकर्मा
चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिघो वीर्यविशेषः यथोक्तकर्मविकला भूमिर्येषां ते अकर्मभूमाः, ते एव सः। स्था० १०६| भग०१७ अकर्मभूमकाः। प्रज्ञा०५० सम० १३५
अकरणतयैव-अक्रिययैव संयमानुष्ठानमन्तरेण। आचा० अकम्मभूमी-अकर्मभूमिः, हैमवतादिकभोगभूमिः। १४९। प्रश्न. ९६| स्था० ११५
अकरणयाइ- अकरणेन, अपूर्वानुपार्जनेन। उत्त० ५८७। अकम्मयं-अकर्मक, अप्रमादम्। सूत्र० १६९। उत्त० ७००। | अकरणयाए- अव्यापारतयां। आचा० ३०५) अकम्मयारो-अकर्मकारी, स्वभूमिकानचितकर्मकारी। अकरणिज्जं-अकृत्यम्, असंयमं मन्दधमार्णः। आव. प्रश्न. ३६|
५३६] अकम्मा-अकर्मा, न विद्यते कर्माऽस्येति,
अकरणिज्जो-अकरणीयः आव०७७८1 वीर्यान्तरायक्षय-जनितं जीवस्य सहजं वीर्यम्। सूत्र. | अकरितो-अकुर्वन्। आव० ५०९। १६८१
अकलिज्जंता-आज्ञायमाना। ओघ. १६० अकम्हा- अकस्मात्, बाह्यनिमित्तानपेक्षम्। आव. अकलुसे- अकलुषः, द्वेषवर्जितं। अन्त० २२। ६४६। अकस्मात् क्रिया, अकस्मादयत्करणम्,
अकलेवरसेणि-अकडेवरश्रेणिः, कलेवरं-शरीरं क्रियायाश्चतुर्थो भेदः। आव०६४८१
अविद्यमानं कडेवरमेषामकडेगराः सिद्धास्तेषां श्रेणिरिव अकम्हादंडे- अकस्माद्दण्डः। सम० २५)
श्रेणिः क्षपकश्रे-णिरिति। उत्त० ३४११ अकम्हाभयं-अकस्माद्भयम्, बाह्यनिमित्तानपेक्ष अकप्पं- अकल्पम्-असमर्थ। आचा० १०६। गृहादिष्वेवास्थितस्य रात्र्यादौ यद्भयम्। आव० ६४६। अकविल-अकपिला, श्यामा। जम्बू. ११५ सम० १३ ठाण० ३८९।
अकसिणपवत्तगो-अकृत्स्नप्रवर्तकः। आव०४९३| अकयकरणो-अकृतकरणः। अनभ्यस्तविद्य। आव० अकसिणा-आचारप्रकल्पस्य अष्टाविंशतितमो भेदः। ७०३। अकृतकरणः। आव० ३४४।
सम०४७। आकृत्स्ना -यत्र किंचित् झोष्यते। व्यव० १२४ अकयकिरिए- अकृतयोगोद्वहनः। निशी० २१२। आ। अकयपरलोयसंबलो-अकृतपरलोकशम्बलः। आव० ३६७। अकस्मात्- (आकस्मिकः) कः । आचा०२६६ अकयण्णुया-अकृतज्ञता। आतु
अकस्मात्-कस्मादिति हेतुर्न कस्माद् अकस्मात्। अकयपुण्णे- अकृतपुण्यः। उत्त० ३२९।
आचा० २६७। अकयपुण्णो-अकृतपुण्यः,
अकस्माद्दण्डः-अनभिसन्धिना दण्डः। प्रश्न. १४३। अविहिताश्रवनिरोधलक्षणपवित्रा-नुष्ठानाः। प्रज्ञा० ९८ । अकस्माद्भयम्-बाह्यनिमित्तानपेक्षम्। प्रश्न. १४३। अकयमुहो- अकृताक्षरसंस्कारमुखः। बृह० २५ आ। ब्राह्मनि-मित्तमन्तरेणाहेत्कं भयम्। आव० ४७२। अकयरूवो-वक्कलपिंडठितो। निशी० ८७ अ।
अकहा-अकथा, मिथ्यात्वमोहनीयं कर्म वेदयन् विपाकेन अकयागम-अकृतकर्मोदयः। आव. २७४।
यां काञ्चिदज्ञानी कथां कथयति सा। दशवै. ११५ अकरंडुअं-अकरण्डुकम्,
अकांडे-अकाले। बृह० १५५ अ। अनुपलक्ष्यमाणपृष्ठवंशास्थिकम्। औप० १९। अकाऊण-अकृत्वा, अभणित्वा। ओघ. १५५ अकरंडुयं-अविद्यमानपृष्ठिपाङस्थिकम्। प्रश्न० ८१।। अकाम-अकामः, मोक्षः। उत्त०४१४। अकामः, अकरंडुय-अकरण्डुकः, अनुपलक्ष्य पृष्ठास्थिकः। प्रश्न. उपरोधशीलता। दशवै. १७७। निरभिप्रायः। भग० ३६| ८४१
निर्जराद्यनभिलाषी। भग० ३६| अकरणं-मैथनम्। व्यव० प्र० २५१ अ।
अकामकामे-अकामकामः, कामान्अकरण-अलेश्यस्य केवलिनः
इच्छाकाममदनकाम-भेदान कामयते-प्रार्थयते यः स कृत्स्नयो यदृश्ययोरर्थयोः केवलं ज्ञानं दर्शनं
कामकामो न तथा अका-मकामः, अकामो-मोक्षस्तत्र
मुनि दीपरत्नसागरजी रचित
[16]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 238