SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ [Type text] निध्याया | आचा० ७१ | निर्ध्याता तदेकाग्रचित्ततया द्रष्टा सम० १६। निर्ध्याता प्रबन्धेन निरीक्षिताः। उत्तः ४२५| निर्ध्याता दर्शनानन्तरमतिशयेन चिन्तयिता । उत्त० ४२५| आगम- सागर-कोषः ( भाग :- ३) निज्झोसइत्ता- निज्झषयिता- क्षपकः क्षपयिष्यति वा तृज - न्तमेतल्लुङन्तं वा । आचा० १६८१ निट्ठवणओ - निष्ठापकः समाप्तिदिवसः । आव० ८४२ | निट्ठावे - मारयति । बृह० ४४ अ निडाइ - निष्ठां याति प्रच्यवतीत्यर्थः आव० ३३३ निट्ठाणकहा- एतावत् द्रवीणं तत्रोपयुज्यंत इति निष्ठानकथा स्था० २०११ निङ्काणगं- निष्ठानकं प्रकृष्टमूल्यनिष्पादितम्। प्रश्न १६३ | निट्ठाभासी - निष्ठाभाषी सावधारणवासी । आचा० ३८६ | निडाविअं निष्ठापितम् आव० १५१| निट्ठिए- निष्ठां गतः, कृतस्वकार्यो जातः । ज्ञाता० ७०| निष्ठितः निरवयवीकृतः । भग० ६७६ । निडिय निष्ठितः निष्पन्नः । उत्तः २९७| निस्थिनंकृतं निष्ठां प्राप्तं निस्थितम् । बृह० २०० आ अपनेयद्रव्या-पनयमाश्रित्य निष्ठांगतः । भग० २७७ । निडियट्ठकरणिज्जे- निष्ठितार्थानामिव करणीयम् । - समाप्त कृत्यः । भग० १११। निडियट्ठ- निष्ठतार्थः विषयसुखनिष्पिपासः । आचा० २५४ | निष्ठितार्थः समाप्तप्रयोजनः । म गच्छा० १११ | निष्ठितार्थः कृतकृत्यत्वात्। प्रजा० ६१० | निडियट्ठी- निष्ठितार्थः निष्ठितो मोक्षस्तेनार्थी यदि वा निष्ठितः परिसमाप्तः अर्थः- प्रयोजनं यस्य स निष्ठितार्थः । आचा० २२९| निट्ठियाइं कयाइं— निःस्थितानि कृतानि निस्सत्ता विहितानी | भग० २५१ | निडुर- निष्ठुरं निर्दयम् । भग० २३१। निष्ठुरंमार्दवाननुगतम्। औप० ४२। निष्ठुरं कर्कशशब्दम्। आव० ६१७। निष्ठुरा हक्काप्रधाना। आचा० ३८८ निडुहसि - निष्ठीवसि । नं० । निडाल - ललाटम्। उपा० २१ ललाटं अलकम्। जीवा० २७३। ललाटं-भालम्। प्रश्न० ८२ आव० ४२० | निणक्खू - निस्सारयति । आचा० ३६१। मुनि दीपरत्नसागरजी रचित निण्ण- निम्नं गम्भीरस्थानम् । जम्बू० २१९१ निण्णग- म्लेच्छविशेषः । प्रज्ञा० ५५1 निण्हइया लिपिविशेषः । प्रज्ञा० १६ | निण्हव निह्नवः- गोपनम्। दश० १०५१ निह्नवःएकान्ता-पलापः। दशकै० २३३ | निह्नवः निनहुते आगमाभिहितमर्थ-मतिक्लिष्टकर्मोदयात् कुयुक्तिभिरपनयतीति निह्नवः जमा-लिप्रभृतिः । उत्त० १८| निण्हवणं- अदृश्यताकारकम् । विपा० १४| नित्त - नयत्यर्थदेशं [Type text] अर्थक्रियासमर्थमर्थमाविर्भावयन्तीति नेत्राणि चक्षुरादीनीन्द्रियाणि आचा० १९३३ नेत्रशब्देन नेत्रसंस्कारकमिह समीराञ्जनादि। उत्त० ४१७% नित्तनं निस्तलं अतिवृत्तम्। भग. ६७१ नित्तुप्पा निस्तृप्पा अचोप्पडा अवग्धारिता वा बृह २६७ आ नित्थक्का - निर्लज्जाः । बृह० १५अ नित्थर - निस्तरति । आव० २०७ नित्यरिस्सामि निस्तरिष्यामि आव० ७९३। नित्थिण्णो- निस्तीर्णः । आव० १९२, २२१ | नित्य:- नियतः आव० ७६८८ निदंसिज्जति निदर्श्यन्ते हेतुदृष्टान्तोपन्यासेन । सम• १०९ | निदर्श्यन्ते हेतुदृष्टान्तोपदर्शनेन नन्दी० २१२१ निदंसेइ- कयञ्चिदगृणतोऽनुकम्पया निश्चयेन पुनः पुनर्दर्शयति निदर्शयति। स्था० ५०२ | कथञ्चिदगृहणतोऽनुकम्पया निश्चयेन पुनर्दर्शयति। भग० ७११| निदड्ढे निर्दग्धः, रत्नप्रभायां चतुर्थी नरकावासः । स्था० ७६९| निदाणं निदानम् । आव० ३१०| ३६५| निदरिसण- निश्चयेन दशर्यतेऽनेन दाष्टन्तिक एवार्थ इति निदर्शनम्। दशवै० ३४ | निदा- नितरां निश्चितं वा सम्यग् दीयते चित्तमस्यामिति निदा चित्तवती सम्यग्विवेकवती वा प्रज्ञा० १५७ । नियतं दानं शुद्धिर्जीवस्य दैप् शोधने इतिवचनान्निदाज्ञानमा-भोगः, आभोगवती । भग० [127] पुनः * आगम- सागर - कोष : " [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy