SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] निदानं-देवादिऋद्धीनां दर्शनश्रवणाभ्यामितो निर्देशः गुरोर्निर्वचनं निर्देशः। उत्त० ७९। कार्याणि प्रति ब्रह्मचर्यादेरनुष्ठा-नान्ममैता भूयासुरित्यध्ययसायः। प्रश्ने कृते यन्नियतार्थमुत्तरम्। ज्ञाता० १५९। निर्देशनं सम०९। निर्देशः विशेषा-भिधानम्। दशवै०७ निर्देशः-गुरुणा निदाय- ककारस्य स्वार्थिकप्रत्ययत्वान्निदाम्। भग० पृष्टार्थनिशेषभाषणाम्। उत्त०७३। ७६९। निद्देसवत्ती-निर्देशवी आज्ञाकारी। दशवै० २५०। निदाह-अधिको दाहः। आव०७६८ निदाघः एकादशम- निद्दोच्च-निर्दीत्यं निर्भयम्। व्यव० ९ अ। निर्दीत्यम्। मासः। जम्बू० ४९० आव०७३८१ निदेजत्वं- उच्चता। बृह. २१९ अ। निद्दोस-निद्दोषः द्वात्रिंशत्सूत्रदोषरहितः। स्था० ३९७ । निइंसण-निदर्शनं दृष्टान्तः। दशवै०४४। | निर्दोषः-दोषमक्तस्य प्रथमो गणविशेषः। आव० ३७६| निद्द-निद्रा आलस्यम्। जम्बू० २३७। निर्दोष-हिंसादिदोषरहितम्। अन्यो० १४० निर्दोष निद्दओ-निर्दयः-निर्गतदयः, परानुकम्पाशून्यः। आव० द्वात्रिंश-त्सूत्रदोषरहितम्। अनुयो० १३३ ५९० निदंत-निर्मातिः नितरामग्निसंयोगः। जीवा. २६७। निद्दमुक्ख-निद्राया मोक्षः पूर्वनिरुद्धायामुत्कलना निद्रा निर्मातं-भस्मीकृतम्। उत्त० ५२७॥ मोक्षः- स्वाप इति। उत्त०५३८1 निदंतमलपावगं-निर्मातं भस्मीकृतं ततो निर्मातमिव निद्दहितुं-निर्दय। आव० ८२९। निर्मातं मल इवात्मनो विशुद्धस्वरूपघातितया पापमेव निद्दही-निर्दहति। पिण्ड० १७६ पापकं येनासौ निर्मातमलपापकः। उत्त० ५२७। निद्दा- निद्रायणं तु निषण्णस्यैव स्वप्नम्। बृह. २०७ | निबंधस-निःशूकः। ओघ० १५८ निद्धन्धसः-अपगतआ। निद्रासुखप्रबोधा स्वापावस्था सर्वथादयावासनाकः। पिण्ड०६९। निद्धन्धसः-प्रवचनोनखच्छोटिकामात्रेणापि यत्र प्रबोधो भवति पघातनिरपेक्षः। आव. ५२६। (देशीवचन) नाधिकृतारंभतद्विपाकवेद्या कर्मप्रकृतिरिति निद्रा। स्था० ४४७ विराध्यमानप्राण्यनुकंपापरः। व्यव० ९ । सुखप्रबोधा स्वापावस्था निद्रा। जीवा० १२३। नियतं | निद्ध-स्निग्धं बहस्तेहम्। पिण्ड०७०। स्निग्धंद्राति-कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यं यस्यां स्नेहावगाढम्। आव० ७२६। स्निग्धं-मनोहरम्। जम्बू. स्वापावस्थायां सा निद्रा, निद्राणं निद्रा। प्रज्ञा० ३६७) १०२ निद्दाइया-निद्राणा। आव० ५५९| निघण- स्निग्धघनः। ज्ञाता०६। निद्दानिद्दा- निद्रातोऽतिशायिनी निद्रानिद्रा। प्रज्ञा०४६७) निद्धमणं-निर्धमनं निर्दग्धम्। प्रश्न० ८२ निद्रातिशायिनी निद्रा निद्रानिद्रा दुःखप्रबोधा निद्धमणठाण-निर्द्धमनस्थानं उपघसरस्थानम्। ओघ. स्वापावस्था। स्था०४४७। ધરા. निद्दामत्तो-निद्रामत्तः-निद्राभिभूतः। आव०७९१| निद्धमणाई-निद्धमणादि नगरोदकोपघसरादि निद्दारितं- निर्दारितं-विस्फारितम्। प्रश्न०४९। उपघातस्थानम्। ओघ० १६२ निद्दिद्व-निर्दिष्टः उक्तः। दशवै० १९१। निद्धम्मा-निर्द्धर्मः। ओघ० १५० निद्देस-निर्देशनं निर्देशः निद्धया-स्निग्धता अरुक्षता। ज्ञाता० १७० कर्मादिकारकशक्तिभिरनधिकस्य- लिङ्गार्थमात्रस्य निद्धाइऊण-निर्गत्य। उत्त०२१४१ प्रतिदानं तत्र प्रथमा भवति। स्था० ४२८ निर्देशः- निदाहिति-निर्द्धाविष्यन्ति-निर्गमिष्यन्ति। भग० ३०९। उपन्यासः। बृह० अ० १८१ अ। आणा। दशवै० १३८ निद्धणे-निधूय-प्रस्फोट्य। दशवे. २२४। निर्देशः-प्रश्निते कार्ये नियतार्थमत्तरम्। भग० १६८१ नियं-निद्भूतं अपनीतम्। जीवा० १८८१ निर्देशः-उत्सर्गापवादाभ्यां प्रतिपादनम्। उत्त०४४१ निद्रायते-सकलक्षुदादिदोषापगमतः सुखासिकाभावेन निर्देशः विशेषाभिधानम्, विशेषितश्च। आव. १०४ निद्रा-यते-पयलायेत। जीवा० १२३ मुनि दीपरत्नसागरजी रचित [128] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy