SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] निधत्त-उदवर्तनापवर्तनावर्जशेषकरणायोग्यत्वेन प्रग्रहशब्देन गुर्वाज्ञाऽभिधीयते, प्रग्रहो नियन्त्रणा व्यवस्थापि-तम्। प्रज्ञा०४०२आचा० २०६। निधत्तं- गुर्वाशेति यावत् निर्गतः प्रग्रहादिति निष्प्रग्रहः तस्य इह च विश्लिष्टानां परस्परतः पदगलानां निचयं कृत्वा भावो निष्प्रग्रहता गुर्वाज्ञाया अभावात् धारणं रूढि-शब्दत्वेन निधत्तमुच्यते, पाणिपादमुखधावनादि निःशकं करोती-त्यर्थः। बृह. उदवर्तनापवर्तनव्यतिरिक्तकरणाना-मविषयत्वेन १९२ आ। कर्मणोऽवस्थानमिति। भग. २५१ निप्पच्चक्खाणपोसहोववासेनिधाग-निक्षेपः। अनुयो० ५२| अविद्यमानपौरुष्यादिप्रत्यानिधानं-निधिः निक्षेपः न्यासः विरचना प्रस्तारः ख्यानोऽसत्पर्वदिनोपवासश्चेत्यर्थः। ज्ञाता०२३८५ स्थापना च। अनुयो० ५२॥ निप्पट्ठ-निरस्तानि स्पष्टानि व्यक्तानि। उपा० ३९| निधान- चक्रवतिराज्योपयोगीद्रव्यम्। स्था० ४४९। निर्गतानि स्पष्टानि। ज्ञाता० ११०| भग० ६८४१ निधापालः-अर्थार्जनपरो दृष्टान्तः। आव. २७७। निप्पट्ठपसिणवागरणो- निस्पृष्टप्रश्नव्याकरणः। आव. निनाए- निनादः शब्दः। भग० ३२३। महाघोषः। भग० ३१९| ४७६| निप्पडिकम्मो-निष्प्रतिकर्मा। आव. २२७। निनादः- शब्दितः। ओघ०४८१ निप्पत्ती-निष्पत्तिः सिद्धिः। स्था० ४४९। निन्दनं- पश्चात्तापः। ज्ञाता० २०६। निप्पाण-निष्प्राणं उच्छवासादिरहितम्। ज्ञाता० ८५ निन्दा-कुष्ठी त्वमसीत्यादी। स्था० २६। आत्मसाक्षिका। निप्पावकुडो- निष्पावकुटः वल्लकुम्भः। आव० ३१० स्था० १३७। स्वप्रत्यक्षं जुगुप्सा। आव० ४८६) निप्पिट-निष्पिष्टः सुपेषितम्, पेषणपरिसमाप्तिः। निन्दितुं-अतिचारान् स्वसमक्षं जुगुप्सितुम्। स्था० ५७। पिण्ड. १६४१ निन्न-निम्नः नीचभूभागः। उत्त. ३६१। निम्नं- निप्पिवास-घोरहृदयः। व्यव० १४० आ। शुष्कसरः-प्रभृति। भग०६८३।। निप्पिवासा-निष्पिपासा निराकाङ्क्षा। प्रश्न. ३६| निन्नए-पुरिमताले अण्डकवणिक्। विपा० ५८॥ निप्पीलणा-निष्पीडना अत्यन्तमावलनमात्मिका। निन्नगरा-निर्नगराः-नगरनिष्क्रान्ताः। भग०६९१| उत्त०८1 निन्नगा-निम्नगा नदी। प्रश्न. १३५ निप्पीलिज्जइ-निष्पीड्यते। आव०६२१| निपच्चक्खाणपोसहोपवासा निप्पलाए-जम्बूदवीपे भरतक्षेत्रे उत्सर्पिण्यां निष्प्रत्याख्यानपौषधोपवासाः असत्पौरुष्यादिनियमाः | आगामिचतुर्विंश-तिकायां चतुर्दशो जिनः। सम० १५३। अविद्यमानाष्टम्यादिपर्वोपवासाश्च। भग० ३०९। निप्फज्जए- निष्पद्यते निष्पादयति। सूर्य. १७३। निपतनानि-प्रवाहरूपतया वहनानि। जम्बू. १२५ निप्फण्ण- सम्यक्सूत्रार्थकुशलः। बृह० २८४ अ। निपातस्थानं-तडागम्। नन्दी० ५८१ निप्फण्णायावणा- निष्पन्नातापना। औप०४०। निप्पंक-निष्पकं कलकविकलं कर्दमरहितं वा। जीवा. निप्फाइयनिप्फन्नं-निष्पादितनिष्पन्नं स्वार्थ १६११ प्रज्ञा० ८७। निष्पकः-आर्द्रमलरहितः। औप०१० निष्पाद्य पुनः साध्वर्थं निष्पादनम् निष्पादितेननिप्पंका-निष्पड़का आर्द्रमलाभावात् अकलकत्वाद्वा। गृहिणा स्वार्थं कृतेन निष्पन्नं यत् करम्बादि मोदकादि स्था० २३२॥ वा तन्निष्पादितनिष्पन्नम्। पिण्ड० ७९ निप्पगलो-निष्प्रगलः। ओघ० ३३। निप्फाईया-निष्पादिता योग्यतामापादिताः। आचा. निप्पग्गहया-यथा तया रश्म्या ३६४१ वल्गापरपर्याययोन्मार्गप्र-स्थितस्त्रङ्गमो | निप्फाव-निष्पावा (नः) वल्लाः। भग० २७४। निष्पावाः मार्गेऽवतार्यते तथा गुरूणामप्याज्ञावल्गया साधुः वल्लाः । दशवै० १९३। वल्लाः । भग० ८०२। दशवै० ९२ प्रमादत उत्पथप्रतिपन्नोऽपि सन्मार्गेऽवतार्यते इति आ। स्था० ३४४। सत्रिभागकाकण्या मुनि दीपरत्नसागरजी रचित [129] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy