Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अइक्कंत-अतिक्रान्तम्, अतिक्रान्तकरणादतिक्रान्तम्। अइभद्दा-अतिभद्रा, प्रभूसमाता। आव २५५। भग. २९६
अइभारे- अतिभार, प्रभूतपूगफलादेः अइक्कंता-अतिक्रान्ता, जाता। उत्त. २१५। अतीताः। स्कन्धपृष्ठ्यादिष्वा-रोपणम्। आव०८१८ आचा० १७८१
अइभूमि-अतिभूमिः, गृहस्थैरनुज्ञाता यत्रान्ये भिक्षाचरा अइक्कंतो-अतिक्रान्तः, पर्यनावर्ती। प्रज्ञा० ९१।
न यान्ति । दशवै० १६८१ अइक्कमे-अतिक्रामेत्, प्रविशेत्। उत्त०६०
अइमत्तं- अतिमात्रः, अतिरिक्तम, अतिक्रान्तमर्यादम्। अइक्कमो-अतिक्रमः, आधाकर्मनिमन्त्रणे प्रतिश्रृण्वति। | | उत्त०४२९| साधुक्रियोल्लङ्घनरूपः दोषविशेषः यावदुपयोगकरणम् | अइमत्ते-अतिमात्रे, बृहत्प्रमाणे। ओघ० १७०| । आव० ५७६। अतिलङ्घनम्। आव० ८२३। पीडात्मको । | अइमुत्तग-पुष्पविशेषः। निशी० ११८ आ। महाव्रता-तिक्रमो वा मनोऽवष्टब्धतया परतिरस्कारं वा।। | अइमुत्तगचंदसंठाणसंठिते- अतिमुक्तकचन्द्रसंस्थान सूत्र. १७३।
संस्थि-तम्, घ्राणेन्द्रियसंस्थानम्। प्रज्ञा० २९३। अइगच्छिहिति-अतिगमिष्यति। आव० ३६९।
अइमुत्तगणा- वल्लीविशेषः। प्रज्ञा० ३२१ अइगतो- पविट्ठो। निशी० १३आ। अतिगतः। आव० ३४९| | अइमुत्तय- लताविशेषः। प्रज्ञा० ३८२। अइगमणं-अतिगमनम्, अतिगमनकथा, राज्ञ
अइमुत्ते- अतिमुक्तः, महावीरस्वामिनः कुमारश्रमणः आगमनसम्बन्धी विचारः, राजकथाया दवितीयभेदः। शिष्यः। भग. २१९। अन्तकृद्दशानां षष्ठवर्गस्य आव० ५८१। उत्तरायणम्। भग०१४७
पञ्चदशाध्ययनम्। अन्त०१८ अइगया-अतिगता। ओघ. १५८१
अइयंचिय-अतिक्रम्य। स्था० ३०० अइगुविलगव्वरा-अतिगुपिलगह्वरा। आव० ३८४। अइयारो- अतिचारः, गृहीते आधाकर्मणि दोषविशेषः, अइचारो-अतिचारः, स्खलना। ओघ. ३८ मिथ्यात्व- यावद्वसतिं गत्वेर्यापथप्रतिक्रमणादयुत्तरकालं मोहनीयकर्मोदयादात्मनोऽशुभः परिणामविशेषः। आव० लम्बनोत्क्षेपः। आव० ५७६। अतिचरणं८१३॥
चारित्रस्खलनाविशेषः। आव० ७८ अपराधम्। उत्त. अइचिराविओ-अतिचरायितः। आव. ५१२।
२३३ अइच्छ-अतीच्छ, अदाने सत्यतिगच्छेति वचनम्। आव० | अइर-अचिरा, शान्तिमाता। आव० १६१। ४७८१
अइरत्त-अतिरात्रः, अधिकदिनं, दिनवृद्धिः। स्था० ३७० अइच्छओ-अतिक्राम्न्, भिन्दानः, बृह. १७ आ। | अईरत्तकंबलसिलाओ- मेरुमस्तकशिला। स्था० ८० अइण्णं-आकीर्णम्, सव्वलोगो आयरइ। निशी. २७४। | अइरा-अचिरा, शान्तिजिनमाता। आव० १६०| सम. अइणा- गोरमिगादिणो। निशी० २५५ अ।
१५२ सम० १५१ अइनिद्धं-अतिस्निग्धम्, हविः प्रचुरम्। आव० ५६८१ अइरित्तसिज्जआसणिए-अतिरिक्तशय्यासनिकः, अइपंडुकंबलसिला-अतिपाण्डुकम्बलशिला। आव० १२४। चतुर्थमसमाधिस्थानम्। आव०६५३| अइपडागा-अतिपताका, एकां पताकामतिक्रम्य या अइरेगो-अतिरेकः, अतिशायिता। जीवा० २७४।
पताका सा। औप० ५। पताकोपरिवर्तिनी। भग० ४७६। अतिशयः। जीवा० २६७।। अइ(णु)परियट्टित्ता-अति(न)परिवर्त्य, सामस्त्येन अइवत्तियं-पातकादतिपातिकां, निर्दोषाम्। आचा० ३०५१ परिभ्राम्य। प्रज्ञा०६००
अइवाइज्ज-अतिपातयेत्, व्यथेत। आचा० १२८१ अइपहाए- अतिप्रभाते। आव०६४११
अइवायंमि-अतिपाते। स्था० ३२९। अइप्पयं-अतिपरभाते। ओघ० ९८१
अइवाय-दवादशशतके प्राणातिपातादिविषयः अइबले-आगामिन्यां पञ्चमो हरिः। सम० १५४|
पञ्चमोद्देशकः। भग. ५५२ अतिपालः, हिंसादिदोषः। अतिबलः-भरतसंताने तृतीयः। स्था० ४३०
ओघ. ३६। वधः। भग० २८९।
मुनि दीपरत्नसागरजी रचित
[14]
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 238