SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] दिक्कुमारी। आव० १२२ अवलम्बए- अवलम्बत-अवष्टम्भादिकां क्रियां र्यात्। अवराजिया-अपराजिता, आचा. २९३। उत्तरदिग्भाव्यञ्जनपर्वतस्योत्तरस्यां पुष्करिणी। अवलितं- वस्त्रं शरीरं वा न वलितं कृतं तत्। स्था. ३६१| जीवा० ३६४। यथाऽऽत्मनो वस्त्रस्य च वलितमिति मोटनं न भवति। अवराह-अपराधः, गुरुविनयलङ्घनरूपः। आव० ५४१| उत्त० ५४१ अवराहखामणा-अपराधक्षमणा, वन्दनके षष्ठं स्थानम्। अवलियं-अवलितम्। ओघ. १०९। आव०५४८१ अवलेहणिया-वासासु कद्दमफेडणी। निशी. १२४ अ। अवरुंडिओ-आलिङ्गितः। आव. २७४। अवलेखक-मायायाः लक्षणम्। आचा० १७० अवरुत्तरा-अपरोत्तरा। आव०६३० अवलोकनम्- गवाक्षः। बृह. २०७अ। अवरेय-अवरेकः, रिक्तता। उत्त० ३०५ अवलोवो-अपलोपः, वस्त्सद्भावप्रच्छादनम्। अवरेण-अपरेण-जन्मादिना सार्द्धम्। आचा० १६७। अधर्मदवारस्य त्रिंशत्तमं नाम। प्रश्न- २७। अवरो-अववादो। निशी. १४६ अ। अवल्ल- गोणी। आव०६६५१ अवरोप्परमसंबद्ध-परस्परमसम्बद्धः। आव० ६३५) अवल्लखेवा-सविलंबाः क्षेपाः। निशी० ७८ अ। अवण्णे- अवर्णः, अश्लाघा। असद्दोषोघट्टनम्। स्था० अवल्लगं-ओघ. ३३। निर्यामकाः। (मरण) २७५अयशः, सर्वदिग्गामिन्यप्रसिद्धिः। स्था०४८। अववं-अववम्, चतुरशीतिरववाङ्गशतसहस्राणि। जीवा० अवन्न-अवर्णः अप्रसिद्धमात्रम्। भग०४८९। अश्लाघा। ३४५ ओघ० १२१। अयशः। ओघ० १२५ अववंग-अववाङ्गम, चतुरशीतिरववाङ्गशतसहस्राणि। अवलंबण-अवलंबिज्जतित्ति अवलंबणं, सो पण वेतिता | जीवा० ३४५। भग०८८८ मत्तावलंबो वा। निशी. ११९ । बाह्यादिमात्रैक- अववरय-अपवरकः, गृहान्तर्भागः। दशवै.४२ देशग्रहणम्। बृह० २३० अ। अववाओ-अपवादः, दवितीयपदम्। निशी० ९२ अ। अवतरतामुत्तरतामवलम्बन-हेतुभूताः। जम्बू०४३। अववाडणं-अवपाटनम्, विदारणम्। भग० १२०० अवलम्बनः, अवतरतामुत्तरतां चालम्बने हेतुभूतः। अववाय-अपवादः, परदूषणाभिधानम्। प्रश्न. ११६) जीवा. १९८१ अवलम्बनं देशे ग्रहणम्। स्था० ३२७) | अववायसुत्तं-तिहमन्नयरागस्य इत्यादि। बृह. २०१ अवलंबणबाहा-अवलम्बनबाहा, उभयोरुभयोः आ। निशी. ११ । पार्श्वयोर-वलम्बनाश्रयभूता भित्तिः। जीवा० १९८१ | अववायाववाओ-अववाए प्ण अन्नो अववाओ। निशी. अवलंबनीयम्-लम्बयितव्यं रज्ज्वादिनिबद्ध हस्तादिना ६५आ। धरणीयम्। भग०४७ अवविहे- आजीविकोपासकविशेषः। भग० ३६९। अवलंबमाणे-अवलम्बयन हस्तवस्त्राञ्चलादौ गृहीत्वा। अववे- कालविशेषः। भग० २१०, २७५, ८८८1 सूर्य ९११ स्था० ३५३ अवश्रावणम्-आयामम्। ओघ० १३३। अवलंबमाने-अवलम्बमानः, पतन्ती बाह्यादौ गृहीत्वा अवष्टम्भम्- उपग्रहः। ओघ० १५४। उत्त० ५५) धारयन्। स्था० ३२७ अवष्टब्धाः-आक्रान्ताः। आचा०२५८५ अवलगका-सेवकाः। भग०४६४। अवसण्णा-अवसन्नाः । आव०६७५। खग्गूडप्रायाः। ओघ. अवलगनं-सेवा। आचा० १३२ १५६| अवलद्ध-अपलब्धःन्यक्कारपूर्वकतया। स्था० ४६६) अवसद्दो-अपशब्दः। आव०४०११ ईषल्लब्धः, अलब्धो वा। प्रश्न० १३८। अवसरो-अवसरः, उपयोगकालः। सूत्र०११ अवलद्धि-अपलब्धिः , अलाभोऽपरिपर्णलाभो वा। भग. | अवसाणं-अवसानम्। आव० ३८४| अन्तः। प्रज्ञा० ३९७) १०१ अवसायः-निश्चयः। प्रश्न.१०४| मुनि दीपरत्नसागरजी रचित [98] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy