________________
१९०
टिप्पनक-परागविवृतिसंघलिता परैश्च त्यागशौर्यगाम्भीर्यादिभिः प्रभुगुगधुतानुकारमुर्वीपतिकुमारमादरप्रेषितैः प्रणिधिपुरुषैरनिशमुामन्वियेष [आ]॥
एकदा च तं प्रातरेवास्थानमण्डपोपविष्टमध्यासितविकटहेमविष्टरमुखातखगः कृतनिरन्तरावस्थितिभिरू_स्थितैराबद्धपतिभिः शरीररक्षाधिकारनियुक्तैर्वीरपुरुषैरुभयतः परिक्षिप्तमनतिनिकटनिरन्तरासीननिभृतवल्लभराजलोकमभ्यर्णवर्तिनीभिरनवरतचामरोल्क्षेपचलितकलाचिकाकाञ्चनपलयाभिरविलयाभिरुपवीज्यमानवपु. षमुषःक ल मेवागतेन सहप्रविष्ट कतिपयप्रगयिराजसूनुना प्रणम्य सविनयमवनीतलोपविष्टेन पितृचरणविन्यस्तनिश्चलदृष्टिना हरिवाहनेनोपास्यमानमागृहीतचित्रकन रुवेत्रलता प्रतीहारी प्रविश्य क्षितितलन्यस्तजानुहस्तयुगला सविनयं व्यजिज्ञात् - 'देव ! संप्रत्येव दक्षिणापथादागतो दक्षिणदण्डाधिपतेर्वनायुवस्य प्रसादभूमिविजयवेगनामा प्रधानपुरुषः सकलपुरुषार्थसिद्धिसंपादकं देवस्य पादपद्मयुगलं दूधमुत्कण्ठितो द्वारि तिष्ठती. त्याकर्ण्य देवः प्रमाणम्' [इ] : अवनिपालस्तु संस्मृत्य वचनेन तस्याः पूर्ववृत्तमङ्गुलीयकप्रेषणवृत्तान्तमधिल
अपरैः अन्गैश्च, त्यागशीर्षगाम्भीर्यादिभिः औदार्य शौर्यगाम्भीर्यप्रमुखैः, प्रभुगुणैः राजगुणैः, धृतानुकारं गृहीत. तत्सादृश्यम् [आ]।
एकदा एकस्मिन् समये, तं राजानम् , प्रातरेव प्रातःकाल एव, प्रतिहारी, प्रविश्य सभामण्डपान्तः प्रवेश कृचा, सविनयं विनयपूर्वकम , व्यजिशपत् विज्ञापितवती; कीदृशी ? आगृहीतचित्रकनकवेत्रलता आगृहीता, चित्राविलक्षणा, कनकस्य-सुवर्णस्य, बेत्रलता- वेत्रयष्टिर्थया तादृशीः पुनः क्षितितलन्यस्तजानुहस्तयुगला क्षितितले-भूतले, न्यस्त - निहितम् , जानुयुगलम्-ऊरु-जसामध्ययुगलम् . हस्तयुगलं च यया तादृशी, कीदृशं तम् ? आस्थानमण्डपोपविष्टं सभामण्डपोपविष्टम् पुनः अध्यासितविकटहेमविष्टरम् अध्यासितः-अधिष्टितः, विकटः -प्रकटः, हेमविष्टरः-सुवर्णमयमासनं येन तादृशम् । पुनः वीरपुरुषैः सुभटजनैः, उभयतः पार्श्वद्वये, उपक्षिप्तं व्याप्तम् । कीदृशः? उत्खातखरैः उद्यतखाः पुनः कृतनिरन्तरावस्थितिभिः अनवरतमस्थितेः पुनः ऊध्वस्थितैः उत्थितैः; पुनः आय जिमिः पतिबद्धः पुनः शरीर क्षाधिकारनियुक्कैः तदीयशरीररक्षणरूपकार्यनियुक्तैः । पुनः अतिनिकटनिरन्तरासीननिभृतबल्लभराजलोकम् , अतिनिकटे-अतिसमीपे, निरन्तरम्-अविरतम् , आसीनाः-उपविशन्तः, निमृताःनित्रलाः, बलभराजलोका:-प्रियगुरजना यस्य तादृशम् : पुनः वारविलासिनीभिः वाराशनाभिः, उपवीज्यमानवपुषम उपवीज्यमान व्यजनपरिशील्यमानम्, वपुः-शरीरं यस्य तादृशम् । कीदृशीभिः अभ्यर्णवर्तिनीभिः समीपवर्तिनीभिः पुनः अनवरतचामरोत्क्षेपचलितकलाचिकाकाश्चनवलयाभिः अनवरत निरन्तरम्,चामरोरक्षेपेण च तीयमृगविशेषपुच्छरचितम्यजनस्य, उत्क्षेपेग-उद्वेलनेन, चलिनाः-दोलिताः, कलाचिकाकाञ्चनवलयाः-कलाचिकाया-प्रकोष्ठे, स्थिताः सुवर्णमया वलया यासां तादृशीभिः । पुनः कीदृशम ? उषःकालसेवागतेन प्रातःकालिकसेवार्थमुपस्थितेन, कतिपयपणयिमिः कतिपयनेहिभिः सह, प्रविश्य सभामन्डपे प्रवेशं कृत्वा, प्रणम्य स्ख पेतर राजानमभिव द्य, सविनयं विनयपूर्वकम् , अवनीतलोपविष्टेन पृथ्वीतलो विष्ठेन; पुनः पितृवरगविन्यस्तनिश्चलदृष्टिना पितुः-मेघवाहनस्य, चरणयोः, विन्यस्ते-निहिते, निश्चले, दृशी नेत्रे येन तादृशेन,राजसूनुनागजसुतेन, हरिवाइनेन, उरास्यमान सेव्यमानम् । कि व्यजिज्ञपदित्याह-देव! राजन् ! सम्प्रत्येव इदानीमेव, दाक्षणापथात् दक्षिणदेशात् , आगतः, दक्षिणखण्ड. धिपतेः दक्षिणदेशाधिपतेः, बज्रायुधस्य तन्नानः सेनापतेः, प्रसादभूमिः प्रेमास्पदम् , विजयवेगनामा तत्संज्ञकः, प्रधानपुरुषः, सकलपुरुषार्थसिद्धिलम्पादकं सकलानां समस्तानाम् , पुरुषायानां-धर्मार्थकाममोक्षाणाम् , सिद्धेः-निष्पत्तेः, सम्पादक-जनकम् , देवस्य भवतः, पादपद्मयुगलं चरणपङ्कजद्वयम् , द्रष्टुम् अवलोकि तुम् , उत्कण्ठितः उत्कण्ठावान् , द्वारि द्वारदेशे, तिष्ठति वर्तते, इत्याकर्ण्य इति श्रुत्वा, देवः भवान् , प्रमाणं खर्तिव्ये खयम्प्रमाणभूतः [] अवनिपालस्तु मेघवाइननृपस्तु, तस्याःद्वार मलिकायाः, वचनेन वाक्येन, पूर्ववृत्तं पूर्वनिष्पन्नम्, अङ्कलीयकप्रेष प्रवृत्तान्तम् अहलिभूषणप्रेषणसमाचारम् , संस्मृत्य सम्यक् स्मृत्वा, अधिगतप्रीतिः प्राप्तप्रमोदः, प्रवेशय तस्य