________________
અષ્ટક પ્રકરણ
१८
૧-મહાદેવ અષ્ટક
न च तस्य वेत्ता, तमाहुरग्र्यं पुरुषं महान्तम् ॥१॥" ____ अन्ये तु व्याख्यान्ति-क्लिष्टकर्मकलातीतो घातितघातिकर्मा भवस्थकेवली, सर्वथा निष्कलः क्षीणभवोपग्राहिकर्मा सिद्धकेवलीति । 'तथा' इति विशेषणसमुच्चये ॥
तथा 'यः पूज्यो'ऽभ्यर्चनीयः 'सर्वदेवानां' निःशेषभवनपत्यादीनां, वीतरागत्वादिगुणयुक्तो हि पूज्यत एव देवादिभिः, तत्पूज्यत्वेनैव च तत्प्रतिमानामपि पूजनीयत्वम् । अथवा सर्वेऽखिला हरिहरादयो देवाः स्तुत्या येषां तद्ददर्शनप्रतिपन्नानां समूहापेक्षया ते सर्वदेवा बौद्धादयस्तेषां यः पूज्यः । यतस्ते निजं निजं शास्तारं पूजयन्तोऽप्युक्तलक्षणं महादेवमेव पूजयन्ति । तथाहि-तदुपदेशात् स्वर्गापवर्गसंसर्गो भविष्यतीति मन्यमानास्तमर्चयन्ति । उपदेशचोपेयाविसंवादी, तत्परिज्ञाने वीतरागद्वेषत्वे च सत्येव भवति नान्यथा, ततश्च सर्वज्ञत्वादिगुणमध्यारोप्य स्वशास्तरि तं पूजयन्ति इति । अतः परमार्थतः स एव पूजितो भवतीति, ततः सुष्ठूक्तं 'यः पूज्य: सर्वदेवानामिति' ।
तथा 'यो ध्येयः' ध्यातव्यः, 'सर्वयोगिनां' निःशेषाध्यात्मचिन्तकानां, योगिनोऽपि हि वीतरागत्वादिगुणगौरवोपगतमेव ध्यायन्ति, तथाविधश्चोक्तप्रकारेणार्हनेवेति ॥
तथा 'यः स्रष्टा' उत्पादकः प्रकाशनद्वारेण 'सर्वनीतिनां' सामस्तनैगमादिनयानां सामादिनीतीनां वा । न च ऋषभेणैव सामादयो लोकव्यवहारार्थं नीतयः सृष्टा इति स एव महादेवो न त्वजितादय इति वाच्यं, सर्वस्य वाग्विषयस्य पूर्वगतश्रुतेः तैरप्युपदर्शितत्वात्तेऽपि नीतिस्रष्टार एवेति । 'महादेवः स उच्यते' इति व्याख्यातमेव । अथैतत्पूर्वमुक्तमपि पुनः कस्मादभिहितम् ? अत्रोच्यते-सर्वभावानां द्विविधं स्वरूपं व्यावहारिकं पारमार्थिकं चेति । तत्र पारमार्थिकमहादेवत्वख्यापनार्थमिदमुक्तमिति ॥३-४॥
ગુણોથી મહાદેવનું સ્વરૂપ આ પ્રમાણે અપાયાપગમ અતિશય દ્વારા (=દોષોના અભાવ દ્વારા) મહાદેવનું સ્વરૂપ કહ્યું. હવે ગુણોની ઉત્કૃષ્ટતાનું પ્રતિપાદન કરવા દ્વારા મહાદેવના સ્વરૂપને જ કહે છે
| શ્લોકાર્થ– જે વીતરાગ છે, સર્વજ્ઞ છે, જે શાશ્વત સુખના સ્વામી છે, ક્લિષ્ટ કર્મોની કળાઓથી (=हाथी) 3त छ, सर्व २ न छ (=शरीरना सपना अवयवोथी रहित छ), हे सर्व वोने पून्य છે, જે સઘળા યોગીઓને (=અધ્યાત્મચિંતકોને) ધ્યાન કરવા યોગ્ય છે, જે સર્વ નીતિઓના સખા છે, તે મહાદેવ डेवाय छे. (3-४)
टीमार्थ-वीत -नो । (=प्रेम) विशेषथी नष्ट यो छे ते वात देषनो क्षय थथे છતે જ રાગનો ક્ષય થાય છે માટે અહીં વીતષ એ પ્રમાણે પણ સમજવું.
સર્વજ્ઞ– દ્રવ્ય-પ્રદેશ-પર્યાયરૂપ સર્વ વસ્તુને સર્વ આવરણના ક્ષયથી પ્રગટ થયેલા કેવલજ્ઞાનથી વિશેષ બોધપૂર્વક જે જાણે તે સર્વજ્ઞ.
સર્વદર્શિપણું સર્વશપણાની સાથે જ રહેતું હોવાથી સર્વદર્શી એ પ્રમાણે પણ સમજવું.
प्रश्न--ष-मोइनो ममा पूर्व यो ४ छ, भने तेन थनथी वात।५j भने सर्वश५j જણાઇ જ જાય છે. કારણ કે વીતરાગપણું અને સર્વશપણું રાગ-દ્વેષ-મોહના અભાવરૂપ જ છે. આથી અહીં