SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] आ। अवालुयाखिल्ल-अवारितश्लेष्म। (तन्द०) अविकुलं-अपूतिकुलं। (मरण०) अवावारे-अव्यापारः, इन्द्रियाव्यापारः। आव०६५२ अविगणिया-अविमता। आव०६९२ अवाहाणं-देशविशेषः। भग०६८० अविगियवयणो-अविकृतवदनः, अविंदंत-अलभमानः। आव० ५३५ नात्यन्तनिर्घाटितमखः। ओघ. १८२ अविंधणं- आव्यधनम्, मनत्रावेशम्। प्रश्न. ३८१ अविगीत-अविप्रतिपन्नः। व्यव. १९२ अ। अवि-अपि, अपिशब्दः पदयबन्धत्वेन पादपूरणार्थं अविगुह-अवारित। (मरण) एवकारार्थो वा। जम्बू. २४५ प्रकारवाची। निशी० १६८ अविग्गहगइसमावन्नग-अविग्रहगतिसमापन्नः, ऋजुगतिकः, स्थितो वा। भग० ८५ अविअ-अपि च, अभ्युच्चये। ओघ० ३६। विग्रहगतिनिषेधादृजुगतिकः अवस्थितश्च। भग० ८७७। अविअत्तो-अव्यक्तः, मुग्धः-सहजसदविवेकविकलः। | अविग्गहमणे- अविग्रहमनाः, अकलहचेताः अव्यद् सूत्र० ३४। ग्रहमना वा, अविदयमानासदभिनिवेशः। प्रश्न.१११| अविइ-समन्ताद वीचय इव वीचयः उत्त. २३१| अविघाटा-अप्रकटा। व्यव. २०३ अ। अविउमाणो-पीड्यमानः। सूत्र० ५१४१ अविघुटुं- विक्रोशनमिव यन्न विस्वरम्। स्था० ३९६। अविउप्पकड-अविद्वत्प्रकृता, अव्युत्प्रकटा वा न विक्रो-शनमिव यद्विसवरं न भवति तत्। जम्बू०४० विशेषत उत्प्राबल्यतश्च प्रकटाः। भग० ३२५ अपि अविच्युति-धारणाभेदः। दशवै. १२५ शब्दः सम्भा-वानार्थः उत्-प्राबल्येन च प्रकृता-प्रस्तुता | अविज्जा-अविद्या, न विद्या-मिथ्यात्वोपहतकुत्सितवा उत्प्रकृतो-त्प्रकटो वा। भग० ७५३। ज्ञानात्मिका। उत्त० २६२। अविउस्सिया-अव्युत्सृज्य, अपरित्यज्य। सूत्र० ३९४। अविज्जापुरिसा-अविद्यापुरुषाः, अविद्याअविओगिओ-अवियोगिकः, वियोगासहिष्णुः। आव० मिथ्यात्वोपहतकु-त्सितज्ञानात्मिका तत्प्रधानाः ४३६| पुरुषाः। अविद्यमाना वा विदया-प्रभूतश्रुतं येषां ते। अविओगो- अवियोगः, धनादेरत्यजनम्। परिग्रहस्य उत्त० २६२ पञ्चविंश-तितमं नाम। प्रश्न. ९२ अविज्ञोपचितम्- अविज्ञानमविज्ञा तयोपचितं, अविओसित-अवयवसितम्, अनपशान्तम्। स्था० १६६। __ अनाभोगकृत-मिति। सूत्र० ११ अविकत्थण-अविकत्थनः-न बहुभाषी। दशवै०५ | अविणए-अविनयः। आव०७९३। अविकत्थनम्-हितमितभाषणम्। आचा० २। अविणासी-अविनाशी, क्षणापेक्षयाऽपि न अविकप्पं-अविकल्पः, निश्चयः। आव० २६४। निरन्वयनाशधर्मा। दशवै. १२९। अविकलकुल-अविकलकलाः, ऋद्धिपरिपूर्णकलाः। भग० | अविणीअप्पा-अविनीतात्मा, भवान्तरेऽकृतविनयः। ४६९। दशरू. २४९। विनयरहिता अनात्मज्ञाः। दशवै० २४८। अविकोविओ- जो वा भणिओ अज्जो ! जइ भुज्जो भुज्जो | अविणीओ-अविनीतः, सूत्रार्थदातुर्वन्दनादिविनयरहितः। से विहिसि तो ते छेदं मूलं वा दाहामो, एसो वि कोविदो, स्था० १६५। अविनीताः, ये बहशोऽपि प्रतिनोद्यमानाः एतेसि चेव विवरीता जो य पढमताए पच्छित्तं प्रमादयन्ति, ते च छन्देऽवर्तमाना भण्यन्ते। बह० पडिवज्जति ते अकोविआ भण्णंति। निशी० १२१ अ। २०९। अविक्कडिय-अविकटित, अखंडित। व्यव० ५३ आ। अविण्णाय-अविज्ञातम्, अवध्यपेक्षया अज्ञातम्। भग. अविक्कयेण-अविक्रयेण-भाटकेन। व्यव. २३८ आ। १९७, २०० अविक्किअ-असंस्कृतम्, सुलभमीदृशमन्यत्रापि। दशवै. अवितथभावः- अर्थविनिश्चयः। दशवै० २३५) २२१॥ अवितह-अवितथम्, सत्यम्। आव ७६१। भग. १२१| अविक्कीवो-आसायमाणो। दशवै० १२३। अवितहमेयं-अवितथमेतत् न कालान्तरेऽपि मा मुनि दीपरत्नसागरजी रचित [100] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy