________________
टिप्पनक- परागविकृतिसंवलिता अब कुशलम् , यस्मिन्नितरजन इव विसर्जिताहंकारप्रन्थिरित्थं स्वयमादिशति सकलरिक्शामिनन्दितप्रभावो देशः, त्वदनुभावप्रसाधिताखिलदुर्वृत्तरिपुराजन्यकेन सैन्याधिपतिय विज्ञापितोऽस्मनुचनेन फा चुम्बित्तसगिटिमः प्रणामः, ससंभ्रममवनताश्चार्चयन्ति देवस्य धरणनरूचिन्ताममिपरंपरां पुर:प्रवीर्य पूजमणिकिरणचवालबालपल्लयमूर्द्धनि मूर्धाभिषिक्तपार्थिवकुलोद्भवा भवदत्त-भीममानुगप्रभृतयः सपरिजना राजानः' [२] । इत्युदीर्य भूयोऽप्यभाषात- 'देव ! बालास्माभिधानं दिव्यसङ्गुलीयकरवं पुरा यत् प्रेषितं देवन दण्डाधिपस्य तद्धृत्तं तेन कालमेतावन्तमात्मसंविधाबधुम च करदीकृतसकलदाक्षिणाशेषिपतिना तेन मत्पार्श्वे प्रहितमिह, मयाप्यद्य निरवद्यमपिभिभूषणगणैः समेतमखिलरमकाध्यक्षस्य महोदधेः समाक्षिकं समर्पितमित्यवधारयतु दिव्यदृष्ट्या देवः' इति वदन्तं . लमुपजातकौतुको नृपः ससिमलम कबील-'विजयदेम! कवित् कृतस्तेन कश्चिदुपकारः संगरेषु सेनापतेत्त्वदीयम ल] | सजगद--
सम्पुटितकरः, प्रणम्य प्रणामं कृत्वा, अब्रवीत् । किमित्याह-अद्य अस्मिन् दिने, कुशलम् , अस्तीति शेषः । यस्मिन् दिने, इसरजन इव सामान्यजन इक, विसर्जिताहकारग्रन्थिः विमोचितमहत्त्वाभिमानरूपप्रन्थिः, सकलत्रिभुवनाभिनन्दितप्रमावः समप्रलोकत्रयप्रशंसितप्रभावः, देवः भवान् , स्वयम् आत्मनेव, आदिशति उक्त प्रकारेगामापयति । स्वदनुभावप्रसाधिताखिलदुर्वृत्तरिपुराजन्यकेन त्वदनुभावेन त्वत्प्रभावेण, प्रसाधितानि-वशमानतावि, भस्लिानिसर्वाणि, दुर्वृत्तानि - उद्धतानि, रिपुराजन्य कानि-भ[भूतक्षत्रियसमूहा येन तादृशेन, सभ्याधिपतिमा सेन्समयकेर, 4युति सावत्, पश्चानचुम्बितमणिकुष्टिमः पयामेन-हस्तद्वय जानुद्वयमस्व कात्मकेन, पुरिश्त:-स्पृष्ठः, मणिकुश्मिःमतिविधिसिंमस्तादशः, प्रणामः नमस्कारः, अमचनेन मद्वाक्येन, विज्ञापितः निवेदितः । मधाभिषिक्तपर्षियकुलोद्रका प्रशस्तक्षत्रियवंशोपनाः, भवदत्त भीम-भानुवेगप्रभृतयः तदाक्यः, सपरिजनाः सपरिवाराः, राजानः, ससम्भ्रमं सकेगम् , अवनताः विनीताः सन्तः, देवस्य भवत', चरणनखचिन्तामणिपरम्परा चरणसम्बन्धिखरूपचिन्तामणिगणम्, अर्चन्ति आराधयन्ति । कैः ? पुर.प्रकीर्णचूडामणि किरणचवालबालपल्लवैः पुरः-अप्रे, प्रकीर्णाः-प्रक्षिप्ताः, चूडामणीनां-मुकुटानाम् , यत् किरणयकवालं-किरणमण्डलम् , तबूपा बाकावा:-क्वपरवा येषां तादृशैः, भूर्धभिः मसकैः []
प्रति इस्थम्, उदीर्य उक्त्म, भूषोऽपि पुनरपि, अभापत उक्तवान् , विजयवेग इति शेषः । किमित्याहदेवराज, देवेन श्रीयता भवतेति यावत्, यत् , बालारणाभिधानं बासारुणनामकम् , दिव्यं सुन्दरम् , अकुलीय. करखम् अळिभूषणभूतरनम्, पुरा पूर्वम् , दण्डाधिपत्य चतुरङ्गसेनानायकस्य, सायुधस्येत्यर्थः, प्रेषितम् उपहतम् , तद सेन दण्डाधिपेन, पतावन्तं कालम् , एतावस्कालाभिव्याप्य, आत्मसन्निधौ स्वपावे, घृतं स्थापितम् । पुक, करवीकतसकलदाक्षिणात्यक्षोणिपतिमा कर क्दतीति करदाः, ताशीता अधिकृता इति यावत्, साक्षिणात्यारदक्षियजनपदसम्बाधा, सोम्णिपतयः-नृपतयो येन तारखेन, तेच वनायुधेन, अधुवा इदानीम् , मपाई महास, दह अत्र, भारपाः इति यावत्, प्रहितं प्रेषितम् । मयापि भय अस्मिन् दिने, मिरवचममिमिः प्रशस्वमणिययैः, भूपयामणैः अम्बालारणगणैः, समेतं सहितम् . अखिलरत्नकोषाध्यक्षस्य समस्तरमकोशाधिपतेः, महोदधेः तशामकणके, समाक्षिक-पाक्षिवरणपूर्वकम्, समर्पितं दत्तम् , हात एतवृत्तम् , दिव्यदृष्टया तद्धारा, देवः भवान् , अवधारणतु निशिनोत, इति इत्यम् , क्वन्तं कथयन्तम्, तं विजयवेगम्, नृपः मेवाहनः, उपजातकोतुकः उत्पमसिौत्युस्या सब ससितं-समन्दहासम् ,भवादी भनवीत् । किमित्याह --विजश्वेग वेन दियाङ्गुलीयकेन, संगरेपुयुधेपु, स्वदी यमा स्वास्थक, सेनापतेः कश्चित् कोऽपि, उपकार सहायता , सचिव किमु [] स विजयनेयः