________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
वक्तुं न शक्यतेऽसाववक्तव्यः स
पौरुष्यामित्यर्थः। व्यव. २२७ आ। चैककस्तेनावक्तव्येन-एककेन एकत्वोत्पादेन
अव्वक्कंताई-अव्युत्क्रान्ताः, अविध्यस्तपर्यायाः आचा० सञ्चिताः। भग० ७९६|
३४८१ अव्वत्तलिंगो-अव्यक्तलिङ्गः। आव० ३५२।
अव्वुच्छित्तिनयट्ठया-अव्यच्छित्तिनयार्थता, अप्रत्यक्षलिङ्गः। आव. ५६५)
द्रव्यास्तिकनय-मतम्। सूर्य. २८६। अव्वत्तस्य-अव्यक्तस्य-अगीतार्थस्य
अव्वुच्छिन्ननयहता- अव्यवच्छिन्ननयार्थता, सूत्रार्थापरिनिष्ठितस्य। आचा. १९६|
द्रव्यास्तिकनय-मतम्। सूर्य० २५८। अव्वत्तो-जाव कक्खादिसु रोमसंभवो न भवति, ताव | अव्वो- संबोधने, अहम्। व्यव० २०३ आ। अहवा जाव सोलसवरिसो ताव अव्वत्तो। निशी० ८२ अव्वोगडं-अव्याकृतम्, गुरुभिर्विशेषतोऽनाख्यातम्। अ। श्रुतेऽगीतार्थः वयसि अर्वाक षोडशभ्यः। ब्रह. १३२ भग० १००। दायादादिभिरविभक्तं अनन्ज्ञातं वा। बृह. अ। अगीयट्ठो। निशी. १७३ आ।
५० अ। अव्याकृतं नाम दायिनां सामान्य न अव्वया-अव्यया। जीवा. ९९। अव्ययशब्दवाच्या, पुनस्तैर्विभक्तं यदि विकृतं न केनापि विकारमापादितं, मनागपि स्वरूपचलनस्य जातुचिदप्यसम्भवात्। यद् भवेत् पूर्वराजेन संदिष्टं, वंशस्य परम्परया जम्बू. २७। तदारम्भकप्रदेशापरिहाणेः। जम्बू. २५७। समागतम्। व्यव. २७९ आ। अविभक्तम्। व्यव० २७९ अव्ववसितस्य-अव्यवसितस्य
अ। अव्यक्तोऽपरिस्फुटः। आचा० ३२० अनिश्चयवतोऽपराक्रमवतो वा। स्था० १७६।
अव्वोगडा-अव्याकृता, अविसंसृता। आव० ७२७। कृतेऽपि अव्वहिओ-अव्यथितः, परेणानापादितदुःख। जम्बू भागे निर्देशहीना अंशिका। बृह. १९९आ। अतिगम्भी१२६। जीवा. ९९। आचा० ४२४। अदीनमनाः। दशवै. रशब्दार्था, अव्यक्ताक्षरप्रय्क्ता वा । २३२ अदीणो। दशवै० १२३
असत्यामृषाद्वादशभेदः। प्रज्ञा० २५६। अव्वहे-अव्यथम, देवादिकृतोपसर्गादिजनितं भयं चलनं | अव्वोच्छित्तिणए-अव्यवच्छित्तिनयः, वा व्यथा तस्या अभावो अव्यथम्। स्था. १९२
द्रव्यास्तिकनयः। उत्त०१५) अव्वाबाधं-अव्याबाधम्, केनापि
अव्वोच्छित्तिणयद्वया-अव्यवच्छित्तिनयार्थता, विबाधयितुमशक्यत्वात्। जीवा० २५६। वन्दनके तृतीयं अव्यवच्छि-त्तिप्रधानो स्थानम्। आव० १४८ अव्याबाधः, परेषां
नयोऽव्यवच्छित्तिनयस्तस्यार्थोद्रव्यमव्यवच्छित्तिपीडाकारित्वाभावाद्विनष्टबाधः। भग०७।
नयार्थस्तद्धावस्तत्ता। भग० ३०२ अव्याबाधम्-उपरतसकलपीडं मौक्तम्। उत्त. १७८१ | अव्वोच्छिन्न-अव्यवच्छिन्नम्, अखण्डितम्। आचा० अव्वाबाह- शुक्राभविमानवासी सप्तमो लोकान्तिकदेवः। । ४०५। अव्यवच्छिन्नाः, अनवरतम्। ओघ० १२६| भग० २७१। स्था०४३२। अव्याबाधः
अव्वोच्छिन्ना-कृतोऽपि भागे मलराशेरव्यवच्छेदो सप्तमलोकान्तिकदेवः। आव० १३५। अपीडाकारित्वम्। यावत्। बृह. १९९ । सम०५
अव्वोच्छिन्नाओ-अव्यवच्छिन्नाः, व्यवच्छिन्नाअव्वायडा-अव्याकृता, अस्पष्टा अप्रकटार्था,
जीवरहिता न व्यवच्छिन्ना अव्यवच्छिन्नाः। आचा० असत्यामृषा-भाषाभेदः। दशवै. २१०
३२३ अव्वावारपोसहे- अव्यापारपौषधः। आव० ८३५
अव्वोयडा-अव्याकृताः, गम्भीरशब्दार्था अव्वाहयं-अव्याहतम्, एकान्तिकमिहपरलोकाविरुद्ध मन्मनाक्षरप्रयुक्ता वाऽनाविर्भावितार्था। भग. ५०० फला-न्तराबाधितं वा। आव० ४१५)
अशरणानप्रेक्षा- अशरणस्य-अत्राणस्यात्मनोऽनप्रेक्षा। अव्वाहितो-अव्याहितः, अनाहतः। जीवा. १६६।
स्था० १९०१ अव्वितिगिट्ठ-अव्यतिकृष्टे, उद्घाटायां
| अशुषिरे- अज्झुसिरे, तृणपर्णायनाकीर्णे। उत्त० ५१८॥
मुनि दीपरत्नसागरजी रचित
[103]
“आगम-सागर-कोषः" [१]