SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] आदित्यबि-म्बादिः। उत्त० २१२।। असंदीणो- असन्दीनः, सन्दीनादितरः जलप्लावनात् न असञ्झा-असन्ध्या, विगतसन्ध्या। ओघ. २०२१ क्षयमाप्नोति। उत्त० २१ आदित्यचन्द्रमण्यादिः। असण्णी- असंज्ञी-अविदितपूर्वमूदातम्। व्यव. ३७७ आ। आचा० २४७। प्रचूरेन्धनतया विवक्षितकालावस्थायि। असंतई-असन्तानः, असत्ता वा। बृहः । असन्ततिः आचा. २४७। कषतापच्छेदनिर्घटितोऽसन्दीनः। आचा. (त्ता) परिणामविशेषः। आव० ८४८॥ २४८। कुतर्काप्रधृष्यतयाऽसन्दीनः अक्षोभ्यः, प्राणिनां असंतकं-असत्कम्, असदर्थाभिधानरूपत्वात, त्राणाया-श्वासभूमिः। आचा. २४८। द्वितीयाधर्म-द्वारस्य पञ्चमं नाम। प्रश्न. २६) असंधिए-असन्धितः, असंयोजितः। उत्त०२१२ असंतगं-असत्, असद्भतार्थम्। अशान्तं असंधिया- पोरवज्जिता। निशी० १६१ अ। अनुपशमप्रधानम्। अशोभनं वा। प्रश्न १२१। असत्कं- असंनिहिसंचय-असन्निधिसञ्चयः, न विदयते अविद्यमानार्थम्, असत्यमिति। प्रश्न० ३६। सन्निधिरूपः सञ्चयो यस्य सः। जीवा० २७८१ असंतती-भायणवोच्छेदो अभाव इत्यर्थः। निशी० ११६ । | असंपओगचिंता-कथञ्चिदभावे सत्यसम्प्रयोगचिन्ता। आ। आव. ५८५ असंतय- अशान्तकः, अनुपशान्तः, असत्-अशोभनम्। | असंपओगाणुसरणं- सति वियोगे सम्प्रयोगानुस्मणम्प्रश्न.४१ चिन्त-नम्। आव० ५८४१ असंतरणए- असंस्तरणे। ओघ० १४३। असंपग्गहिया-असंप्रग्रहिता-संप्रग्रहरहितता। व्यव. असंतासंते-मार्गितस्याप्यलाभः। बृह० २७२ आ। ३९१ । असंते-असत्, नाभाववचन शब्दोऽयम्। आचा०७४। असंपत्त-असम्प्रात्तः। दशवै. १९४१ असंलग्नम्। जीवा. अवि-द्यमानः। उत्त०६१७ १८१। विशिष्टान् वर्णादीनन्पगतः। जीवा० २३। असंतोसो-असन्तोषः, परिग्रहस्य त्रिंशत्तमं नाम। प्रश्न | असंप्रग्रहः-आत्मनो जात्यादयुत्सेकरूपग्राहवर्जनमिति ९३ भावः। स्था०४२३ असंथडाइं-असंकृतानि, बीजादिभिरव्याप्तानि। उत्त० असंप्रग्रहता-असम्प्रग्रहः, समन्तात्प्रकर्षण जात्यादिप्रकृष्टता-लक्षणेन ग्रहणम्-आत्मनोऽवधारणं असंथडो-छट्ठऽट्ठमादिणा तवेण किलंतो असंथडो, सम्प्रग्रहस्तदभावः। जात्याद्यन्त्सिक्ततेति। उत्त०३९। गेलण्णेण वा दुब्बलशरीरो, दीहठाणेण वा पज्जंतं असंफुरो- असंवृतः। बृह. ३ आ, बृह. २२४ आ। सङ् अलभंतो। निशी. ३१३। कुचितपादो, ग्लानः। बृह. २२९ । असंथरताणं- अणुघटुंताणं। ओघ० ८७। असंबद्ध-असम्बद्धम्, स्वशरीरात्पृथग्भूतम्। जीवा० १२० असंथरमाणा- असंस्तरमाणाः, अतृप्ताः। ओघ० ७८। असंभंते-असम्भ्रान्तम्, असम्भ्रान्तज्ञानः। भग० १४० असंथरे-असंस्तरताम्। ओघ. १५४ असंभवंता-असम्भवन्तः, ते असंथुओ-इय वइरित्तो संणायगो अनायगो वा। निशी. गौरवत्रिकान्यतरदोषाज्ज्ञानादिके मोक्षमार्गे न १२१ ॥ सम्यग्भवन्तः-नोपदेशे वर्तमानाः। आचा० २५० असंदिग्धम्- वाण्यतिशयविशेषः, असंशयकारिता। सम० | असंभासो-असम्भाष्यः। आव. २२११ असंभम- असम्भ्रमः, न भयं कर्तव्यम्। ओघ० ५२। असंदिग्धवचनता- परिस्फुटवचनता। उत्त० ३९। असंमत्तं-असम्यक्त्वम्, द्वाविंशतितमः परीषहः। असंदिदं-असन्दिग्धां, स्पष्टाम्। दशवै० २१३। असन्दि- आव०६५७ ग्धम्-सूत्रस्य द्वितीयगुणः, असंलोए-असंलोके, न विद्यते संलोको-दूरस्थितस्यापि सैन्धवशब्दवल्लवणघोटकाद्य-नेकार्थसंशयकारिन । स्वपक्षादेरालोको यस्मिंस्तत्। उत्त० ५१८ आचा० ३३५ भवति। आव० ३७६। सन्देहवर्जितम्। भग० १२११ असंववहारिए-असांव्यवहारिकः, अनादिकालादारभ्य ४८७ ६३। मुनि दीपरत्नसागरजी रचित [105] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy