________________
तिलकमञ्जरी।
१९५ सरभसप्रधाविताभिरनीकिनीभिरागत्य विहितोपरोधः पर्यन्तेषु काश्चयाः स्कन्धावारममुञ्चत् । कृतासारसंरोधश्च प्रावृषेण्यजलधरव्यूह इव पौरलोकानां महन्तमातङ्कमकरोत् । सामन्ताश्च सज्जीकृतसमदसामजथटा विघटनाय दुर्गस्य तेन कृतविसर्गाः क्रमेण निर्जग्मुः [ओ] | आविष्कृताटोपदुष्प्रसहैश्च तैः सह प्राकारशिखरवर्तिनः कुसुमशेखरयजलोकस्यान्योऽन्यकृतनिर्भर्त्सनानि समत्सरसुभटसिंहनादबधिरीकृताभ्यर्णवासिजनकर्णरन्ध्राणि नीरन्ध्रपाषाणक्षेपक्षणमात्रस्थलीकृताम्बरतलानि निर्दयमहततूर्यरवपर्यासितकातरकरशस्त्राणि यत्राविक्षिप्ताग्नितप्ततैलच्छटाविघटमानविकटपदातिगुम्फानि बद्धस्फरतिरोहितपुरुषखन्यमानप्राकारमूलबन्धानि कोषदष्टौष्ठवण्ठश्रूयमाणदुर्गस्थवैरिनिष्ठुराक्रोशानि शिरस्थितफरकफारकप्रार्थमानप्राकारखण्डीप्रवेशानि तृणपूल
टिप्पनकम्-कृतासारसंरोधश्च भासारः-वेगवदृष्टिमित्रबलं च [ओ ] । बद्धस्फुरः-चर्मकटी [ औ] ।
यावत्, पृतनाधिपोऽपि सेनापतिरपि, तस्य कुसुमशेखरस्य, तथाविधं तादृशम् , समारम्भ उद्यमम् , प्रणिधिपुरपेभ्यः चरजनेभ्यः, उपलभ्य विदित्वा, अधिकोपजातसंरम्भः अधिकम्-अत्यन्तम् , उपजातः-उत्पन्नः, संरम्भः-- उत्साहबनितवेगो यस्य तादृशः सन्, सरभसप्रधाविताभिः सवेगं धाविताभिः, अनीकिनीभिः सेनाभिः, आगत्य, विहितोपरोधः विहितः-कृतः, उपरोधः-राजधान्या अवरोधो येन तादृशः, काञ्चयाः काचिनगर्याः, पर्यन्तेषु प्रान्तभमिष, स्कन्धावारं सैन्यावासम्, अमुञ्चत अस्थापयत् । च पुनः. प्रावषेण्यजलधरव्यहव प्रावृषेण्यानावर्षाकालिकानाम् , जलधराणां-मेघानाम् , व्यूहः-समूह इव, कृतासारसंरोधः कृत आसारस्य-धारासम्पातस्य, पक्षे मित्रसैन्यस्य, संरोधः-अवरोधो येन तादृशः सन् , पौरलोकानां-पुरवासिजनानाम् , महान्तं प्रचुरम् , आतकं त्रासम् , अकरोत् । च पुनः, दुर्गस्य प्राकारस्य, विघटनाय भजनाय, तेन सेनापतिना, कृतविसर्गाः कृतो विसर्गो-विसर्जन त्याम इति यावत् , येषां तादृशाः, पुनः सज्जीकृतसमदसामजघटाः सज्वीकृता-सन्नाहिता, समदानां-मत्तानाम् , साबजानां-गजानाम् , घटा-समूहो यस्तादृशाः; सामन्ताः स्वविषयान्तर्वतिनो नृपाः, क्रमेण पर्यायेण, निर्जग्मुः निर्माताः,
ओ] च पुनः, आविष्कृताटोपदुष्पसहैः आविष्कृतेन-प्रकटिवेन, आटोपेन-आडम्बरेण, दुष्प्रसहैः-दुर्धर्षेः, ते। धावन्तैः सह, प्राकारशिखरवर्तिनः प्राकारोपरिवर्तिनः, कुसुमशेखरराजलोकस्य कुसुमशेखरराजजनस्य, प्रतिदिनं दिने दिने, आयोधनानि संग्रामाः, अभवन् बभूवुः । कीदृशानि ? अन्योऽन्यकृतनिर्भर्त्सनानि अन्योऽन्यं-परस्परम, सतं निर्भर्सन-प्रहारो येषु तादृशानिः पुनः समत्सरसभटासिंहनादबधिरीकताभ्यर्णवासिजनकरा समत्सराणां-स्पर्धावताम् , सुभटानां-सुयोधानाम् , सिंहनादेन-सिंहस्येव गर्जनेन, बधिरीकृतानि-बधिरत्वमापावितापि, भूरितवानीति यावत्, अभ्यर्णवासिमां-निकटदासिनाम्, जनानां-लोकानाम्, कर्णरन्ध्राणि-कर्ण विवराणि येषु तादृशानिः पुनः नीरन्ध्रपाषाणक्षेपक्षणमात्रस्थलीकृताम्बरतलानि नीरन्ध्रपाषाणक्षेपेण अनवरतप्रस्तरप्रक्षेपेण, क्षणमात्रं क्षणमात्रेण वा, स्थलीकृतं-स्थलत्वमापादितम् , अम्बरतलम्-आकाशतलं येषु तादृशानिः पुनः निर्दयमहततूर्यरवपर्यासितकातरकरशलागि निर्दयं-दयारहितम् , तीव्रमित्यर्थः, यथा स्यात् तथा, प्रहतानां-ताडितानाम् , तूर्याणां-वाचविशेवानाम्, रवेण चनिना, पर्यासितानि-करात् प्रच्यावितानि, कातराणां-भीरूणाम् , करशस्त्राणि-हस्तस्थित शस्त्राणि येषु सादृशामिः पुनः सविक्षिप्ताग्नितप्ततैलच्छटाविषटमानविकटपदातिगुम्फानि यत्रेण विक्षिप्ताः-विकीर्णा या भमितप्तस्य तैलस्स छटा:-धारावाभिः, विघटमान:-विश्लिष्यमाणः, विकटाना-प्रबलानाम्, पदातीना-पदगामिना सैनिकानाम्, गुम्क:-समूहो या साहानिपुनः बस्फरतिरोहितपुरुषखन्यमानप्राकारमूलबन्धानि बद्धाः-शिरसि निहिताः, स्फराःशिरोरक्षकफलका यस्तारशैः, तिरोहितैः-प्रच्छनैः, पुरुषैः-लोकैः, सन्यमानः-उदियमानः, प्राकारस्य मूलपम्धो येषु तादृशानि; पुरः क्रोधवष्टौष्ठवण्ठभूखमाणदुर्गस्थवैरिनिष्ठुराकोशानि क्रोधेन दष्टौ-कृतदशनी, गोष्ठी येषां तादृशैः, क्लैःहसबने, भूयबाणः, दुर्गस्थानो-प्राकारोपरिस्थानाम् , वैरिणाम् , निष्ठुरः-कठोरः, आक्रोशः-स्पर्धाबजकः शब्दो येषु ताहशानिः पुनः शिरस्थितफरकफारकमालमानप्राकारखण्डीप्रवेशानि शिरसिस्थिताः फरका:-शिरोरक्षकफलका