Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 13
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] अंबिलं- अम्लम्। आव २०० अम्लम, तक्रारनालादि। । भागादि। निशी. ७०आ। अंशिका-यत्र ग्रामस्याई, दशवै०१८० आचाम्लम्-अवश्यानम्। आचा० ३४६। आदिशब्दात् त्रिभागो वा चतुर्भागो वा गत्वा स्थितः सा अंबिल- पर्वगवनस्पतिः। भग० ८०२। अम्बोऽम्लिकाद्या- ग्रामस्यांश एव अंशिका | ब० १८१ आ। श्रितः। जम्बू. १७४। हरितविशेषः। प्रज्ञा० ३३। रब्बा। | अंसियालए-अस्त्र्यालये। दशवै. ३७ बृह. २९ । अंसी-अस्रिः, चतुर्दिग्विभागोपलक्षितः शरीरावयवः। अंबिलजवागू-अम्लयवागूः। आव० ९१| जीवा० ४२ प्रज्ञा० ४१२। (अर्शासि) रोगविशेषः। निशी. अंबिला-आम्लिका। ओघ. २१५१ १८९ । अंबिलि-आम्लभाजनम् चिञ्चिणिकापात्री। आव०६२४१ | अंसुए- लक्ष्णपट्टः। बृह. २०१ आ। रब्बा। बृह. २८ आ। अंसुयं-वस्त्रम्। निशी. २१४ आ। दुकल-विशेषरू-पम्। अंबिलिबीयं-अम्लिकाबीजम, चिञ्चिणिकाबीजम्। जीवा. २६९। आव० ६२४ अंसुय- लक्ष्णपट्टः। स्था० ३३८१ अंबिलोदए-आम्लोदकम्, अतीवस्वभावत अंसुयाणि-अंशुकानि, वस्त्राणि। आचा० ३९३। एवाम्लपरिणामम्। जीवा० २५१ आम्लोदकम् स्वभावत अंसो- अंशः, अस्रिः, चतुर्दिग्विभा-गोपलक्षितः। सूर्य०४। एवाम्लपरिणामं काजि-कवत्। प्रज्ञा. २८१ अस्रिः, पर्यङ्कासनोपविष्टस्य जानुनोरन्तरं १, अंबूखुज्जो-आमकब्जः। आव० ६४८ । आसनस्य ललाटोपरिभागस्य चान्तरम् २, अंबे-आम्लः। निशी० ३५६ आ। प्रथमपरमाधार्मिकः। दक्षिणस्कन्धस्य वामजानु-नश्चान्तरम् ३, सम० २८1 अम्बः, नरके प्रथमः परमाधार्मिकः। आव. वामस्कन्धस्य दक्षिणजानुनश्चान्तरं ४, सूर्य०४१ अंश:६५०| पञ्चदशसू परमाधार्मिकेषु प्रथमः। उत्त०६१४| भागः। आचा० १७७ अम्बः, प्रथमः परमाधार्मिकः । सूत्र० १२४। अइं-अमुना। बृह. २१३ अ। अंबेल्ली- (रब्बा) | आव० ९१| अइंताणं-अतियतां-आगच्छतां। व्यव० ३६६ आ। अंबो-आम्रवृक्षः। भावुके दृष्टांतः। ओघ० २२३। अइंति- प्रविशन्ति। ओघ०६७। आगच्छन्ति। प्रश्न. अंमिया- प्राप्त। निशी. १० आ। १२० अंमेउं- प्राप्तम्। निशी० २०२ अ। अइंतु- प्रविशन्तु। ओघ० ७९। अंबाडेति-खरंटेति। निशी० २११ आ। अइंते- प्रविशति। बृह० ६० अ। अंस-अस्रिः, पर्यङ्कासनोपविष्टस्य जानुनोरन्तरं, अइंतो-आगच्छन्। आव० २६५ आसनस्य ललाटोपरिभागस्य चान्तरं, अइ-अयि, आमन्त्रणे। उत्त० ३५४| दक्षिणस्कन्धस्य वामजानन-श्चान्तरं, वामस्कन्धस्य | अइअच्च-अतिगत्य, अत्येत्यतिक्रम्य। आचा० २४११ दक्षिणजानुनश्चान्तरम्। चतुर्दि-ग्विभागोपलक्षितः । अविगणय्य। आभा० ३०३। शरीरावयवो वा। भग० ११। अस्रेषुकोणेषु। जम्बू. ११५१ अइआरो-अतिचारः, पापम्। आव०७७८। अतिक्रमः। अंशः, सत्पर्यायोऽयं शब्दः। उत्त० ४८९। आव० ५७५। स्खलना। ओघ० ३८ अंसलग-अंसगतः। तन्दु अइकाए-अतिकायः, दक्षिणनिकाये सप्तमो अंसहरा- अंशधरा, अंश-प्रक्रमाज्जीवितव्यभागं व्यन्तरेन्द्रः। भग० १५८१ धारयन्ति-मृत्युना नीयमानं रक्षन्ति । उत्त० ३८८। अइकाय-अतिकायः, महोरगेन्द्रः। जीवा० १७४। अंशः-दुःखभागस्तं हरन्ति अपनयन्ति ये ते। उत्त. अइकुंडियं-अतिबाधितम्। आव० ५७४। ३८९ अइकोहग्गहघत्थं- अतिक्रोधग्रहग्रस्तम्, अंसातो- एकस्मात्। स्था० २३६। अतीवोत्कटरोषग्रहा-भिभूतम्। आव० ५८८ अंसिया-अविभक्तोऽ० शः।बृह. १९९आ। गामततिय | अइक्कंतं-अतिक्रान्तम्, अतिक्रान्तकरणात् आव० ८४० मुनि दीपरत्नसागरजी रचित [13] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 238