Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
महोपाध्यायमेघविजयगणिकृतं
[प्रथमः सर्ग: खस्तिश्रीमति योगशालिमनसि स्थेयान् विमुक्तिस्त्रियाः
प्रेयान् यः प्रभुरद्भुतैरतिशयैः श्रेयोन् विनेयान् प्रति । जेयान् कर्मरिपून विजित्य सहसा मेयान् शिवस्याध्वनो ___ ध्येयान् बोधनयान दिदेश सुदृशां पेयान् स नः श्रेयसे ॥ ११ ॥ स्वस्तिश्रीदेवपूजोपहितहितकृतां दीप्रदीपाङ्कराणां ।
व्याजादू राजा सुराणामरुणकिरणभाग या डुढौके पुरस्तात् । सा नित्याऽऽसीद् यदंहयोर्दशनखरशिखावेशतोऽशेषतोषं
देवः श्रीवासुपूज्यः प्रथयतु परमानन्ददीपोत्सवं नः ॥१२॥ स्वस्तिश्रीविमलाऽऽशयेऽनुरजति लानावंदानादिभि
भक्तिव्यक्तिमुपेयुषी जिनगुणोद्गानस्पृशां भूस्टशाम् । यत्पादाजनखावलीमिषबलाल्लक्ष्मीप्रसूनप्रसू__ स्तत्कण्ठस्थितकण्ठिका किमु वदत्येवं स देवो मुदे ॥ १३ ॥
खस्तिश्रीः समुपाश्रयत् किमु मिषाद् यत्कौङ्कुमाऽऽलेपजाद ___ व्याख्यायां पुरुषोत्तमोऽयमिति तद्रागेण यस्य प्रभोः। गौरी देहरुचिं विचिन्त्य निचितामङ्गे य॑नन्तप्रभो
स्त्वेिषा पतिवल्लभेति हृदये स्पर्धाऽनुसंवर्धनात् ॥१४॥ स्वस्तिश्रीः स्थिरतामुपैति नियतेः श्रीधर्मभक्ताऽऽत्मना
मित्येषाऽत्र जनश्रुतिः श्रुतिभृता निश्चीयते खाख्यया । येनानन्तचतुष्टयी रसमयी भूताऽतिपूताऽऽत्मना ___ श्रीधर्मो भगवान् नवान् स विभवान् देयात् सतां सोत्सवान् ॥१५॥ स्वस्ति श्रीविश्वसेनक्षितिधव ! भवते यस्य वंशोष्णकेतु.
हेतुः कीर्तेर्बभासेज्जनि जनितविपच्छान्तिरर्हन स शान्तिः। राँज्ञस्त्राणेऽपि लब्धे वियति नियतितः सैंहिकेयो हिनस्ती
त्यामृश्याऽऽयस्य यस्य क्रमशरणमगाचारुगोकर्णतणः ॥१६॥ [१२] १ 'राजा' इत्यत्र तृतीया।।
स्वात् प्रभुस्तस्य । [४] २'कौडमाऽऽलेपजाद् मिषाद' कौङ्कमाऽऽलेपमिषेण | [१६] ५ 'श्री विश्वसेन क्षितिधव!' इति सम्बोधनम् । स्वस्तिश्रीरेवाश्लिष्टा इत्युत्प्रेक्षा । ३ 'गौरीदेहरुचिं' यतोऽयम-६ भवते स्वस्ति अस्तु । ७ 'राज्ञः' चन्द्रस्य। ८ 'सैंहिकेयः' नन्तप्रभुस्तदस्य गौरी भवानीदेहद्युतिमिषादाश्रिता, इयं बहु-राहः सिंहश्च । २ 'आयस्य' आयासं उद्यम विधाय । १०'गोकतया वल्लभा। ४ 'अनन्तप्रभोः' अनन्तः शेषनागस्तदाभरण. पर्णतणः' गोकर्णो मृगविशेषस्तस्य तर्णः बालः ।
[1111 'श्रेयान्' श्रेयः कर्ता । अस्मिन् श्लोके श्रेयांस- [हैकां. ३ श्लो० ४७५] प्रभोः स्पष्टोल्लेखो नास्ति परं 'श्रेयान्' इति शब्देन श्रेयांसनाथ: 1416 'पुरुषोत्तमः' पुरुषश्रेष्ठः कृष्णश्च । 7 'अनन्तप्रभोः' प्रतीयते] 2 'शिवस्याध्वनः' मोक्षस्य मार्गस्य ।
अनन्तनाथस्य शम्भोश्च । [12] 3 नखर' नखरः नखः “करजे नखरस्त्रीषु नखोऽस्त्री-" [15] 8 'भूता' प्राप्ता । 'भूडः प्राप्तौ' २-४-१९ इत्यादिना इति शब्दरत्नाकरः [कां. ३ श्लो. १७२]
णिढि भावयते प्राप्नोति इति 'भू'धातोः क्तप्रत्ययस्य रूपम् । [13] 4 'विमलाऽऽशये' निर्मलभावे अथवा विमलप्रभोः 9 'अतिपूताऽऽत्मना' अतिपवित्रिताऽऽत्मना । विचारे। 5 'अवदानादिभिः' शुद्धकर्मादिभिः 'अवदानं कर्म शुद्धम् [16] 10 'त्राणे' रक्षणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184