Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 129
________________ 5 महोपाध्यायमेघविजयगणिकृतं [नवमः सर्गः विशालसाले कपिशीर्षराज्या राज्याश्रयं स्वर्गपतेर्जहास । गर्जन्निवाद्रिनरसिंहनादैस्संतर्जयन् वा कुलशैललक्ष्मीम् ॥ ८८ ॥ कुलाचलैः सप्तभिरस्य शोभा लोलाभिरेकेऽपि मनाग् न धार्या । यस्याभिधारूप विधानिधानं मित्रं पवित्रं सुरशैल एव ॥ ८९ ॥ द्वीपस्य जम्बूपपदस्य राज्यं लघोरपि द्वीपकुले यदस्मात् । सुवर्णशैलादू भरतेऽपि तत्त्वं प्रतीयतां वर्षकुलेऽपि किं नो ॥ ९०॥ परः शतैरुन्नतशृङ्गभागैर्न भोविभागस्य कृतावलम्बः। शिलोचयः स्वामभिधां यथार्थी समर्थयामास सुवर्णधान्ना ॥ ९१ ।। शूरा द्विजेशाः कवयो बुधा वा यत्संनिधाने निवसन्त्यनेके । तन्मङ्गलाऽऽठ्या खलु रत्नसार्नु किं नातिशेतामिदमीयलक्ष्मीः ॥९२ ॥ लघुर्गुरुर्वेति न चिन्तनीयं शंसन्ति सन्तो गुरुतां गुणेन । द्विधा सुवर्णाश्रयणान्महीयानयं विदेहे तु गिरिलंघीयान् ॥ ९३ ॥ विद्याधराणां रमणीभिरद्रिर्धत्ते नितान्तं रमणीयभावम् । मणीभिरुद्भासितदिगविभागे यत्कन्दरे सुन्दरमन्दिरश्रीः॥ ९४ ॥ चैत्यादिवैतं नितमां तमांसि स्पृशन्ति नादि बहिरन्तरे वा। दिवा दिवाकृत्करसंनियुक्तं कान्त्यौषधीनां निशि चानुरक्तम् ॥ ९५॥ व्यालः शृगालं न युवाऽपि बालं प्रहर्तुमीष्टेऽत्र कदापि रुष्टः। जिनेन्द्रबिम्बातिशयाच्छयालु पार्थेऽप्यजं नैव मतङ्गजारिः॥९६ ॥ राशिर्मणीनामिव तोयराशेराकृष्य तुष्यद्भिरकारि देवैः। क्रीडापदं संपदमाश्रितानां समुन्नयन्नेष गिरिगरीयान् ॥ ९७॥ पुरी सुरीणामिव विस्मयेत् का रसाऽऽतुरीभावमिवोनयन्ती । रेजे तदुत्सङ्गापदेऽङ्गनेव जालन्धराऽऽख्यातिधरा धरायाम् ॥ ९८ ॥ यस्यां विहारा विविधोपहारा हारावलीभिर्मणिमौक्तिकानाम् । दिव्याङ्गनानां नवगानशब्दैर्वितेनिरेऽमानविमानलक्ष्मीम् ॥ ९९ ॥ पाश्चालिकानामथ बालिकानां चैत्यस्थचित्रेक्षणविस्मितानाम् । नेत्राम्बुजानामनिमेषवृत्त्या कः श्रद्धधाति स्म न देवलोकम् ॥१०॥ चैत्येषु नित्याऽऽहतपूजनासु हल्लीसकर्या जनरञ्जनाऽऽसीत् । तया दिदृक्षाऽऽगतदेवतानां व्यधायि तादात्म्यनिदानहेतुः॥१०१॥ देवीषु रूपातिशयो न पुण्यं लावण्यमङ्गे कमितुः सुखाय । तवैपरीत्यं भुजगाङ्गनासु वधूजनेऽस्यामुभयी प्रसिद्धिः ॥ १०२॥ कुलाङ्गनानां सकला कलाऽपि वैफल्यमाधास्यत चेजिनानाम् ।। पुरः स्फुरन्नत्तनगानवृत्तौ नैवाभविष्यत् सुरलोकमोहः ॥ १०३ ॥ सौभाग्यशोभाविभवेन यस्यां वधूः सुरीणामवधूतगर्वा । अस्मत्प्रियाणां प्रियताऽत्र माऽभूदितीव नैवाक्षिनिमेषभाजाम् ॥ १०४ ॥ 25 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184