Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 101
________________ ६२ महोपाध्यायमेघविजयगणिकृतं [सप्तमः सर्गः दिष्ट्या स्थिरासन्जनधीधनाऽऽदरैयतो दिनादेष गणेऽधिनायकः । दिष्ट्या स्थिरा सज्जनधीधनादरै रराज राज्ञां सखिताऽभिषङ्गतः॥५१॥[निरौष्ठ्यः ] कल्याणधाऽऽराधिगतार्हतां गणे क्रियाऽऽसनाद्या यतिनायकेन तत् । कल्याणधाराऽधिंगताहतां गणे श्रेयो न कस्यातिशयाय जायते ॥५२॥ [निरौष्ट्यः] सैमङ्गलं माण्डलिकेन्द्रमण्डलं यं वन्दते पिञ्जरयत् पदाम्बुजम् । समङ्गलं माण्डलिकेन्द्रमण्डलं संस्कृत्य सन्तः सततं स्तुवन्ति तम् ॥ ५३॥ [बिन्दुमान् ] विश्वम्भरेणोद्धरणे जगद्धवः प्राकाशि नूनं गुरुणा स्वतेजसाम् । विश्व भरेणोद्धरणे जगद्भुवः पदार्थराशेर्ददता नृणां व्रतम् ॥ ५४॥ [बिन्दुच्युतकम् ] 10 सेदागेमानामैनुयोगदेशने मैन्द्रध्वनिर्बोधयति स्मयान गुरोः। संदागमा नाम नु योगदेऽर्शनेऽभक्ष्यस्य "तैर्वारविभवेऽस्य निश्चिताः ॥ ५५ ॥ [विन्दुच्युतकम्] वन्दने 'रुचिराभाति शितांशुकलयाऽन्विता। वन्दने 'रुचिराभाऽतिशयाद् गीर्विदुषां गुरोः ॥५६॥ [विन्दुच्युतकम् ] 15 सामयः सुदृशा हेयः शाकारम्भविचिन्तनात् । सामयः सुदृशाऽहेय इदं मोहस्य जृम्भितम् ॥५७॥[मात्राच्युतकं बिन्दुच्युतकं च] [५१] १ 'दिष्ट्या' दिष्टिर्देशनोपदेशो भाग्यं वा तया । नाम् । २४ 'अनुयोगदेशने' व्याख्याने । २५ 'मन्द्रध्वनिः' २ 'स्थिरासजनधीधनाऽऽदरैः' स्थिरे मोक्षे आसीदन्तीति मन्द्रशब्दे बिन्दु विना मगवनिर्मङ्गलशब्दः 'जयइ जगजीवस्थिरासदो भव्यास्त एव जनास्तेषां धीधनस्य पण्डितस्याऽऽदरैः। जोणी'-त्यादिनां जयजयारावो वा। २६ 'सदागमाः' शुद्ध"स्थिरो मोक्षे निश्चले च स्थिरा भूः शालपर्ण्यपि" इति हैमः सिद्धान्ता निश्चिताः। २७ 'नाम' प्राकाश्ये। २८ 'योगदे' [अने० सं० कां०२ श्लो०४७९1। ३'दिष्ट्या' प्रमोदेन । नियमदायके। २९ 'अशनेऽभक्ष्यस्य' अभक्ष्यस्याशने प्राशने । ४'स्थिरा' भूमिः। ५ 'सजनधीधनादरैः' सजनान्युपस्क ३० 'तैर्वाग्विभवेऽस्य' तैः नरैरस्य गुरोः वाग् विभवे ॥ रणानि धीवुद्धिर्धनान्यदरोऽभयस्तैः । ६ 'सखिताऽभिषगतः' [५६] ३१ 'वन्दने' नमने । ३२ 'रुचिः' सम्यक्त्वमामैत्रीप्रसङ्गात् ॥ भाति । ३३ 'शितांशुकलयान्विता' श्वेताम्बरध्यानयुता । [५२] ७ 'कल्याणधा' कल्याणं मोक्षं धत्ते कल्याणधा । ३४ 'वन्दने' स्तवने बिन्दु विना वदने मुखे चन्द्रकलया युक्ता । ८ 'आराधिगतार्हताम्' आराधिक्रियाऽहंतां योग्यतां गता ३५ 'रुचिराभाति शयात्' इति पदयोजने रुचिर्दीप्तिराभाति प्राप्ता। ९ 'गणे' गच्छे। १० 'कल्याणधारा' स्वर्णधारा । मुखे आभाति दीप्यमाने शयात् हस्तात् ; 'रुचिराऽऽभाऽतिशयात्' ११ 'अधिगता' प्राप्ता । 'अर्हतां गणे' श्राद्धानां गणे॥ आभाया अतिशयाद् रुचिरा स्यात् । ३६ 'गीविदुपाम्' धन्यैपां विदुषां गीर्वाणी यया गुरुः स्तूयत इत्याभाराढा । विदुषां वदने [५३] १२ 'समङ्गलम्' मङ्गलेन सहितम् , “मङ्गला श्वेत जल्पने गी रुचिरा ॥ दूर्विका" इति हैमः [अने० सं० कां० ३ श्लो० ७१३] तया [५७] ३७ 'सामयः' रोगी हेयः। ३८ 'सुदृशा' शुभयुक्तम् । १३ 'माण्डलिकेन्द्रमण्डलम्' मण्डलराजस्तद्वन्दं नेत्रेण प्राज्ञेन वा। ३९ 'शाकारम्भविचिन्तनात्' शाकारम्भस्य स्वर्णादिना मौलिस्थेन । १४ 'समङ्गलम्' समं साई गलं कण्ठं विचिन्तनात् शाकभोजी रोगी असाध्यः यद्वा साकं सहारम्भः च। १५ मण्डलम्' सूत्रार्थचिन्तनस्थानम् । १६ 'संस्कृत्य' शयनासहनादिस्तद्विचारणात् कुष्ठादीनां साझामिकरोगत्वात्; पटूकृत्य । १७ 'सन्तः' सजनाः ॥ शाकस्य राज्ञामाज्ञाविशेषकालस्याऽऽरम्भ उत्पत्तिस्तद्विचिन्तनात्; [५४] १८ 'विश्वम्भरेण' विष्णुना गुरुणा। १९ 'भुवः शाककर्त्तारोऽपीदग्बलिनो नवनवा जायन्ते तर्हि काऽन्येषां गणउद्धरणे जगत् प्राकाशि' इत्यन्वयः । २० 'विश्वम्भरण' नाऽपि यद्वा साकारं यथा स्यात् तथा भविनः प्राणिनश्चिन्तनाद् सर्वसमूहेन; विश्वं समग्रं जगत् पदार्थराशेः भरेण सर्वात्मना | अनित्योऽयमिति; साकारं भविचिन्तनात् शाकस्य आरं अरिसमूउद्धरणे परिग्रहे व्रते। २१ 'भुवः' लोकसञ्जातस्य ॥ हरूपा ये भविनस्तद्विचिन्तनात् ; शाकक बलवतोऽप्यधिकास्तद् [५५] २२ 'सदा' नित्यम् । २३ 'गमानाम्' सदृशपाठा- | ध्वंसका जायन्ते । ४० 'सामयः सुदृशाऽहेयः' समयो लक्ष्मी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184