Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 130
________________ पद्य ८८-१२१ ] दिग्विजयमहाकाव्यम् यासां सदाssसां प्रबभूव धीरः कामः समग्रावयवेषु देहे । हरक्रियाशुद्धिमिवाचिकीर्षुस्तासां मुखं किं जडजेन जेयम् ॥ १०५ ॥ अनक्षरेणाम्बुरुहाननानां न साक्षराणामुपमाप्रमाणम् । अस्मिन्नये सा श्रुतिरेव साक्षात् साक्षीवभूवाक्षयसंनिधानात् ॥ १०६ ॥ सुधाधरेऽधारि यथार्हवृत्त्या धीरेण धात्राम्बुजलोचनानाम् । तदात्मकत्वेन सुधा सुधांशुः प्रांशुर्न तासां वदनोपमाप्तौ ॥ १०७ ॥ गोपात् प्रकोपारुणतः खवृत्त्यै यश्चाऽददे वासव भैक्षमिन्दुः । महेभ्यकान्तावदनप्रभाभिः सनाभिरुचैर्भविता कथं सः ॥ १०८ ॥ स्मरस्य सख्यस्मरणान्निकामकामान्धलोकैरुपमा व्यलोकि । छायाभृति स्त्रीवदनस्य तस्याः प्रामाण्यसाक्षी न हि साक्षरः स्यात् ॥ १०९ ॥ वधूजनानां शयने द्विजेशे प्रकाशतां वासवरूपलक्ष्मीः । प्रातस्तदास्यद्युतिवैभवस्य दास्येऽपि नास्याssस्य विपाण्डुरस्य ॥ ११० ॥ लघुभवन्निन्दुरलीकविन्दुश्रियाऽश्रयत् स्त्रीजनवक्त्रमेव । स्पर्द्धाऽपि वर्द्धापनहेतवेऽस्य प्राप्तस्य दुःप्रापमुखप्रसङ्गम् ॥ १११ ॥ मतिभ्रमाद् विभ्रमभूमिकान्तामुखे विधेया शशिनोऽपि शङ्का । प्रकाशमात्रादवकाशमाप्य क्षणादनङ्के क्षणतः समाप्या ॥ ११२ ॥ तुलाकृतैकत्रवधूमुखेन गुणैः प्रसिद्धेन जगद्विधात्रा । परत्र चन्द्रेण विनाङ्गभारमन्त्ये स्फुटं लाघवमुद्गमेन ॥ ११३ ॥ माधुर्यमासां वचनेषु धुर्यं वैधुर्यविच्छेदिसुधाशनादेः । सुधाकरेणेव मुखप्रसत्त्यै सुधानिधानादुपदाऽप्यदायि ॥ ११४ ॥ वचो विपची कणितेषु तासां माधुर्यमाधात् स्वभृतेषु किञ्चित् । ततुल्यता चेत् परपुष्टवाचः काचः समः किं न मणेर्गणे यः ॥ ११५ ॥ निनंसया तीर्थकृतां नितान्तमुपेयुषीभिर्विबुधाङ्गनाभिः । मिथः परावृत्तिविधिर्वधूनां भवत्यलङ्कारपरम्परायाः ॥ ११६ ॥ ध्रुवं सुवर्णाचलसंनिधानाद् धनेश्वरानश्वरतां वदद्भिः । ध्वजैरजेयत्वगुणः पुरोऽस्या व्रजैर्बुधानां मनसाऽभिधार्यः ॥ ११७ ॥ प्रविश्य तस्यां पुरि पौरलोकैः प्रस्तूयमानः स नियोगराजः । समाजमानन्दयदार्हतानां गवां विलासेन जयश्रियाssव्यः ॥ ११८ ॥ जेता स्मरादेश्वरणप्रवृत्त्या धर्मं दृढीकृत्य पुरश्चचाल । अयं प्रसादाद् गणनायकस्यास्खलद्गतिस्तत्सिमितिप्रतिष्ठः ॥ ११९ ॥ उद्भेदिनी खर्णपयोजराजी निवेदिनी सौरमहोदयस्य । पुष्णाति यस्यां कमलाविलासं तां मेदिनीपूर्वपुरीं ययौ सः ॥ १२० ॥ हंसावतंसा विबुधप्रशंसास्थानानि यत्राप्सरसां प्रदेशाः । उदीरयन्ते सुरसार्थलीलां सौधर्मलोकाभिगमप्रतीत्या ॥ १२१ ॥ Jain Education International For Private Personal Use Only ९१ 5 10 15 20 25 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184