Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१२६
महोपाध्यायमेघविजयगणिकृतं
[त्रयोदशः सर्गः
त्रयोदशः सर्गः।
10
15
अथ श्रीसम्मेताचलतीर्थराजवर्णनम् । मुक्ताचलाद् घटभुवाऽऽचरिता पवित्रीभूता हरिद् विमलशैलबलात् प्रतीची। पुण्योत्तरा ककुबसौ स्फुटिकाचलेन सम्मेदतीर्थगिरिणा गुरुणा दिगैन्द्री ॥१॥ उच्चैर्वरारकखरैर्नखरप्रमाणे रेजे गिरिः स्खशिखरैरखरैः कचिच्च । रूप्यान् कपिद्धवलितैर्वलितैश्च तिर्यग् हेम्ना तथा कपिशताकुलितैर्द्विधाऽपि ॥२॥
आपूरयन् दशदिशोऽपवनप्रसून
श्रेणीगलत्परिमलैरमलगिरीशः। दुर्गाऽऽश्रयेण फणिनां गणिनां वरेण्यैः
सेव्योऽस्य किं न महिमा स हिमाद्रिभाव्यः॥३॥ उत्फुल्लमल्लितरुभिः कृतशेखरश्रीर्वेणुध्वनिध्वनितगोपवधूविलासः। नृत्यत्कलापिकुलपक्षरुचा विचित्रश्चित्राय सैष पुरुषोत्तमजैश्चरित्रैः ॥४॥ उच्चामरप्रभुतयाऽद्भुतया स साधुर्माधुर्यधुर्यरसनिर्झरणैनितान्तम् । सान्द्रद्रुमावलिकृताऽऽतपवारणेन भूभृत्पदं तदुचितं रुचितं विशेषैः ॥५॥ आपूर्यमाणविवरैर्मरुता स वंशैरापाद्य वाद्यगणनादमिहाऽऽदरेण । चारुप्रकारसहकारलताः स तालं सर्वत्र नर्तयति तीर्थसमर्थतायै ॥६॥ शत्रुञ्जयस्फुटिकभूधररैवताद्रिसम्मेदकादगिरिप्रमुखैश्च दुगैः। सार्वत्रिक विजयते भरते प्रसिद्धमेकातपत्रमिहमाईतधर्मराज्यम् ॥ ७ ॥ एकस्य निर्वृतिपदं यदि तीर्थभर्तुः स्यादुजयन्त इति लोकहिताय नाम्ना । विंशाऽऽर्हता मयि महोदयलब्धिधामसम्मेदकस्तदुचितः किल वैजयन्तः ।। ८ ॥ पश्चापि मेरुगिरयः किल पञ्चतीर्थाऽऽकृत्या स्थिता भरतवर्षजमध्यखण्डे । धैर्यक्रियां समुपदेष्टुमिवाधिमैत्र्या वेलाबलोच्छलितनीरनिधेर्जडस्य ॥९॥ सर्वाङ्गपुण्यभरलिप्सुतया सुरेशस्तीर्थेशजन्मसमये कृतपश्चरूपः। तच्छिक्षयेव कलधौतगिरिस्तथाऽस्थात् श्रीपञ्चतीर्थतनुभिर्ननु भिन्नपापः ॥ १० ॥ अस्मिन् गिरावधिगते जिनभावनेन पुण्यस्य विंशतिविशोपवलं फलं स्यात् । आवेदितुं किमिति विंशतिशृङ्गभङ्गीमङ्गीचकार शिवकारणमेष शैलः ॥ ११ ॥ दानं फलैरविरलैः कलयन् नगानां तीव्राऽऽतपात् कृततपा इव साक्षमालः। शैलाश्रयेण घटयन् बहुधातुदाय श्रीभूधरो धरति किं न गिरीशलीलाम् ? ॥ १२ ॥ प्रख्यापयद्भिरिव काश्चनसिद्धिवीथीमभ्युन्नतैः सशिखरैः समहौषधीकैः। प्रीत्या गतागतकरैरमरैर्निषेव्यः किं स्यान्न निर्वृतिपदं विविधाऽऽगमार्थैः ? ॥ १३ ॥ योगैरनेकफलदैर्विहितेष्टसिद्धिर्गम्यो न जातु करिभिहरिभिर्वलाऽऽढ्यैः । ध्यायन्निव स्थिरतया किमपि खरूपं स ब्रह्मलीनमनसां न कथं निरीक्ष्यः ? ॥ १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184