Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य ६९-८]
दिग्विजयमहाकाव्यम् षष्ठः सर्गः।
श्रीः एँ नमः श्रीपार्हिते। अथ चचाल विशालबले पुरो मैदमलीनकटा करिणां घंटा। घनघटेव भुवं परिसिश्चती तरुणतारुणतान्वितबिन्दुभिः ॥१॥ सकलसाध्यविधेवरसाधनं धनबलेऽवधिरेव गजाऽऽवली। पथि जनव्रजतापमपाहरत् सुकरशीकरशीतलवारिभिः॥२॥ किमिदमीयमिषात् समुपस्थिताः प्रभुसिसेविषया विषयाचलाः। गलदमन्दमदाम्युविनिर्झरा न बहुधा बहुधातुविभूषिताः ॥ ३ ॥ कर-चतुष्पद-वालधि-शेपसा क्षितितलस्मृगसौ गजसंहतिः। सपदि दर्शनतोऽप्यभिनन्दयेन्नॅपरमां परमां खलु तादृशी ॥४॥ कनक-रत्नविभूषणरश्मिभिः समभिभासितदिग्वलयाभितः। भृशमदीप्यत सा द्विपसन्ततिः सुखचिता खंचिता शुभलक्षणैः॥५॥ परिणता कचन कचिदुन्नता द्रुतगतिर्यदि वा स्खलिता हठात् । गजघटा कचिदम्बुधरोद्धुरखनवती नवतीब्रयानुगा ॥६॥ प्रणमनाय कृतोन्नतपुष्करा कुंथचलाचलरश्मितरङ्गिणी। गजघटा रुरुचे यमुनेव साऽऽहतरसा तरसा तटभेदने ॥७॥ रजतकिङ्किणिकारणपूरितैर्धमददभ्रतरभ्रमरखरैः।। द्रुतविलम्बितमेव जगाम सा घनमदा न मदाऽऽयतपृष्ठिका ॥ ८॥
[१] १ 'तरुणताऽरुणतान्वितबिन्दुभिः' हस्तिनां तारुण्ये [७] ५ 'कृतोन्नतपुष्करा' कृतान्युन्नतान्युदग्राणि पुष्कराणि स्वेदबिन्दवोऽरणा भवन्ति ।
शुण्डाया अग्रभागा यया सा 'अग्रं वस्य पुष्करम्' इति हैमः [२]२ किमिदमीयमिपात् समुपस्थिताः' गजघटाया [अभि. चिं. कां. ४ श्लो. २९०]। ६ 'कुथ' 'कुथे वर्णः इदमीयं यन्मिषं तस्मात् किं न समुपस्थिताः ।
परिस्तोमः' इति हैमः [अभि. चिं. कां. ३ श्लो० ३४४] [५]३ 'सुखचिता' सुखपुष्टा । ४ 'खचिता' व्याप्ता । 'कुथः स्यात् करिकम्बले' इत्यनेकार्थः । ७०तरङ्गिणी' नदी । ३ 'शुभलक्षणैः' भद्रजातिलक्षणैः।
८ 'तरसा' शीघ्रम् ।
[1] 1 'मदमलीनकटा' मदः दानं तेन मलीनाऽऽविलाः कटा | शेपः पुंश्चिद्वं तेन प्राण्याखादेकवद्भावः 'अथ पुंचिहं मेहनं शेपशेगण्डा यासां सा। 2 'घटा' बहूनां गजानां रचना घटा 'बहूनां | पसी' इति हैमः [अभि. चिं. कां. ३ श्लो. २७४ ]। 6 'नृपघटना घटा' इति हैमः [अभि. चिं. कां. ४ श्लो० २८९]
रमाम्' राजलक्ष्मीम् । 3 'घनघटा' मेघमाला।
617 'परिणता' तिर्यग्दत्तघातपरिणता 'तिर्यग्घाती परिणतो [3] 4 'प्रभुसिसेविषया' प्रभु सेवितुमिच्छा सिसेविषा तया। 2 “विषयाचलाः' देशपर्वताः।।
गजः' इति हैमः [ अभि. चिं. कां. ४ श्लो० २८७] । 1415 'कर-चतुष्पद-चालधि-शेपसा' करः शुण्डा 'हस्तिनासा
8"उद्धर' उद्धुरमुन्नतम् । 9 'नवतीब्रयानुगा' नवा नव्याः करः शुण्डा हस्तः' इति हैमः [अभि. चिं. कां. ४ श्लो. २९.1 तीवा द्रुतगतयश्च ये हया अवास्ताननुगच्छतीति । चतुष्पदाः चखारः पादाः, वालधिः पुच्छम् 'अथ पुच्छं बालहतो [8] 10 'रजतकिङ्किणि रजतं सुवर्ण तस्य किङ्किणी लाइल लूम वालधिः' इति हैमः [अभि. चिं. कां०४०३१०], क्षुद्घण्टिका ।
दि० म०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184