Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य १५-३१]
" दिग्विजयमहाकाव्यम्
5
तदनु विजयसेनः सूरिराजस्य पट्टे दिनकरकरणिः खर्नाथपूज्यो बभासे । अकबरनरचक्री यस्य चक्रे प्रशंसां सदसि विजयमस्य प्रेक्ष्य विप्रौघवादे ॥ २३ ॥ सुरपतिमिव साक्षान्नव्य दिव्यर्द्धि भाजमकबरनरराजं बोधयन् साऽवरोधम् । गणिगणमणिहीरः पूर्वदेशे विहारात् स विजयमुपलेभे मोहमुच्छिद्य सद्यः ॥ २४ ॥ गुरुरिव गुरुशिष्यः स्यादितीवोत्तरस्यामंकचरन रशक्राभ्यर्चितो लाभपुर्याम् । उपनतविजयश्रीर्मोह सर्वस्वभङ्गात् स गुरुविजयसेनो गीयतेऽद्यापि भूम्याम् ॥ २५ ॥ इति जिनवर पट्टश्रेणिमालाप्रसूनैर्मुनिपतिभिरकारि * स्फारविद्याद्यन्नैः । स्वसमयमनुजीच्या प्रौढमोहप्रघातात् कति कतिचन वारान् दिग्जयो जैनराज्ये ॥ २६ ॥ बहुगुणबल शक्तिप्राप्युपायोदिताऽऽशाविजय इह कवीन्द्रैर्विस्तरात् कैर्निगद्यः । यतिपतिमतिलभ्यः सभ्यतुष्ट्यै समासात् कथमपि कथयामस्तं तथापि प्रशस्तम् ॥ २७ ॥ 10 तदनु तदनुभावादेव देववरूपी
विजयिविजयदेवः श्रीगणेन्दुर्बभूव ।
किमुत ! विजयदेवच्छ्द्मनाऽस्यावतीर्णो
भरतभुवि जिनानां भक्तये व्यक्तयुक्तया ॥ २८ ॥
15
प्रवचनमुपदिश्योद्दिश्य भव्याङ्गभाजः प्रतिर्विषयविहारैर्धर्मकर्मप्रवृत्तिम् । कुनयमपनयन् यस्तेनिवस्तेिन मुक्तेः पथि पथिकजनानां सार्थनाथायते स्म ॥ २९ ॥ भजति जिनमतस्य प्राज्यसाम्राज्यमस्मिन् रजति सुकृतिलोकश्चैत्यनित्यार्चनासु । अमलकमलजाग्रद् भूरिसौरभ्यलुभ्यद्भ मररवमिषाद् दिग् गायतीवास्य कीर्त्तिम् ॥ ३० ॥ अभिनवभवद र्हच्चैत्यमूर्द्धध्वजौघैः परमगुरुगरीयः कीर्त्तिवाला ननर्त्त । अभिनयमिव तस्याः प्रेक्ष्य रेम्भाऽप्यदम्भाद् "विकिरति कुसुमानि स्फारतारामिषेण ॥ ३१ ॥ २०
[23] (५९) 'विजयसेनः सूरिराट्' श्रीहीरविजयसूरिपट्टे एकोनषष्टितमः श्री विजयसेन सूरिः संजज्ञे ।
1 'विप्रोधवादे' पञ्चशतविप्रैः सह वादं कुर्वाणे ।
[ 24 ] 2 ‘सावरोधम्' अन्तःपुरसहितम् 'शुद्धान्तः स्यादन्तःपुरमवरोधोऽवरोधनम्' इति हैमः [ अभि० चिं० कां० ३ श्लो० ३९१]
[25] 3 'अकबरनरशक्राभ्यर्चितः' अकबरो नृपतिः नरेषु शक इन्द्र इवेति अकबरनर शक्रस्तेनाभ्यर्चितः पूज्यः । 4 'लाभपुर्याम्' देहलीति नगर्य्याम् । 5 'उपनतविजयश्रीः' उपनता प्राप्ता विजयश्रीलक्ष्मीर्यस्य सः ।
[26] 6 णिमालाप्रसूनै:' श्रेणि: पङ्क्तिरेव माला तस्याः प्रसूनैः पुष्पैः । 7 ‘स्फारविद्याद्यनूनैः' स्फारा विपुला या विद्या साssदौ यस्य स स्फार विद्याद्यस्तेनानृनैः ।
[ 27 ] 8 ‘यतिपतिमतिलभ्यः' यतीनां पतयस्तेषां मतिभिर्लभ्यः
प्राप्यः ।
* P स्फारि ।
Jain Education International
f P दीप्य ।
३१
[28] (६०) 'विजयदेवः ' श्री विजयसे नसूरिपट्टे षष्टितमः श्री विजयदेवसूरिः संबभूव ।
देशः । 11 'तेनिवान्' विस्तारं कृतवान् । 'तनूयी विस्तारे' इति [ 29 ] 9 'भव्याङ्गभाजः ' भव्यप्राणिनः । 10 " विषय " विषयो धातोः शतृप्रत्ययाद् रूपम् । 12 'सार्थ नाथायते' सार्थनाथः वृन्दखामीवाऽऽचरतीति सार्थनाथायते । 'सार्थो वृन्दे वणिग्गणे' इति हैमः [ अने० सं० कां० २ श्लो० २२५]
[31] 13 'परमगुरुगरीयः कीर्तिबाला' परमश्चासौ गुरुश्चेति परमगुरुस्तस्य गरीयसी कीर्तिः सैव बाला । 14 'अभिनयम्' व्यजकम् ‘व्यञ्जकोऽभिनयः समौ' इति हैमः [ अभि• चिं० कां लो १९६] 15 'रम्भा' सुरपत्नी 'रम्भा त्रिदशभामिन्यां कदल्यां च ' इति हैमः [ अने० सं० कां० २ श्लो० ३१५] 16 'विकिरति' क्षिष्यति 'कॄ विक्षेपे' इति धातोः रूपम् | 17 'स्फारतारामिषेण ' स्फाराः विकसिताः यास्तारास्तारकास्तासां मिषेण व्याजेनेत्यर्थः ।
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184