Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 152
________________ दिग्विजयमहाकाव्यम् सुधाशनानां जडिमा न याति न लेखशालां यदमी त्यजन्ति । किमेवमामृश्य सुपर्वलोकः पुर्याममुष्यां विदधे स्वमोकः ॥ ८५ ॥ श्री पार्श्वप्रभुणा खजन्मनि पुरा प्रेम्णा सुरा भावितास्ते सर्वे किमुपाययुर्भगवतो मत्वाऽवतारं पुरे । तेनाऽऽनन्दमयी पुरी समवसद् वाणारसी मङ्गलै पद्य ८४-९९] fficerssलोकविकाशिका शिवपदं नाम्नाऽप्यसौ काशिका ॥ ८६ ॥ यस्यां महेभ्यनिलया दिवि वृद्धिमीयुस्सौवर्णशैलशिखरालिजिगीषयेव । पत्रावलम्बनकृतः खलु वैजयन्तीव्याजान्नवाम्बर मणीरमणीय भासः ॥ ८७ ॥ सर्वे सुपर्वसुहिता विबुधा नगर्यां पर्यायमेत्य नु नृणामनृणं न्यवात्सुः । सौ श्रिया तदनुरागवशाद् विमाना मानातिगा भुवमयुर्मयुदर्शनीयाः ॥ ८८ ॥ देवाssगमादनु ननु द्युपुरे कियन्तः शेषा विशेषरुचयो मरुतां विमानाः । आलोकितुं किमिति यत्र नृणां निवासा उच्चैर्यियासव इति प्रविभान्ति शृङ्गैः ॥ ८९ ॥ दिव्यां रुचिं निदधिरे दधिरेणुगौरा मन्तर्व सज्जनतथारुचिनिश्चयेन | इभ्याऽऽलया निजशिरः स्थितकेतु हस्तैरामन्त्रयन्त इव मार्गणवर्गमस्याम् ॥ ९० ॥ यस्यां परं जनसुखं बहुधर्मराज्यं निष्कम्पसंपदपि वैश्रमणानुभावात् । ऐन्द्री स्थितिर्धनवतां द्विविधा तदत्र युक्ता दिगीशवरमन्त्रनिमन्त्रणाऽभूत् ॥ ९१ ॥ यत्राssपतन्ति सदनानि सुधाशनानां ज्योतिर्भमादिव दिवः परिवस्तु मैक्ष्य । शृङ्गैर्महेभ्यनिलया अधरश्रियां वो नात्रावकाश इति वक्तुमिवोद्रजन्ति ॥ ९२ ॥ नैपुण्य पुण्यधनवज्जनरूपसंपद् भूदेवरूपनियताऽऽश्रयणेन यस्याः । स्पष्टाचतुष्टय सुवर्णदशाऽवसायात् तुल्याऽलका भवति किंपुरुषाऽऽश्रिता नो ॥ ९३ ॥ 20 उच्चैर्धनानि मनसा सममादधानाः पात्रेषु यत्र पुरुषा विभवप्रधानाः । मन्ये तदुच्चगतिसंगतिहेतवे खं तेषां गृहाणि पुपुषुर्दिवि वर्द्धमानम् ॥ ९४ ॥ पौरस्त्रियो निशितमस्त्रमिव स्मरस्य नृणां वशीकरणकर्मणि सावधानम् । यासां स्वरूपविजयेऽप्सरसां प्रियत्वं युक्तं सुरालयगतस्य सुराधिपस्य ॥ ९५ ॥ जाड्यस्पृशा जलरुहा यदिवेन्दुना नो वक्त्रं सकर्णविधिना तुलयेद् वधूनाम् । वैवर्ण्यमभ्युदयते द्वितयेऽप्यमुष्मिन् येन क्षणेन सुधियां स्फुटमीक्षणेन ॥ ९६ ॥ पत्रालिशालिचरितैः परितोऽपि पद्मे साम्यं विधेयमधुना मधुपायिपूर्णे । तन्नास्ति वस्तुविधया वनिताऽऽननानां यैर्निर्जिताऽधररुचाऽस्य सुपल्लवश्रीः ॥ ९७ ॥ रामाभिरामवदनैर्मदनैपुणेन स्त्रीयोपमापदविलोपविधिर्व्यधायि । साधर्म्यङ्किषु ततो नवबिन्दुरिन्दुर्देवैर्न्यवेशि दिवि शून्यपदेऽरुणोऽपि ॥ ९८ ॥ वर्ण्यः सुराधिपसभासु सभासुरश्रीरिन्दुर्मदक्षतिरमुष्य विशिष्य कार्या । नार्याननैरिति गृहेर्ववृधे नगर्यां द्रष्टुं परस्परकृतामिव वादचर्याम् ॥ ९९ ॥ मुक्ता परव्यसनमभ्यसनं नराणां शास्त्रस्य मृष्टमशनं वसनं यथेष्टम् । दि० म० १५ Jain Education International ११३ For Private Personal Use Only 5 10 15 25 80 www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184