Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य ४३-७४ ]
दिग्विजयमहाकाव्यम् मन्द्रगर्जितकलाऽपि यदीया देशनादिविषया गुरुरेव । मङ्गलाय भवति श्रुतिमार्गसंगता व्यसनवारणकर्मा ॥ ५८॥ साधुसिन्धुरमुखस्य निनादश्चलिकादिपदभूर्गणभर्तुः । सागरान् विजयते स्म विशेषैरङ्गसाधनमयैः शुभवृत्त्या ॥ ५९॥ दुर्द्धरान्तररिपोर्विजयोऽस्मानिश्चितः समितिशूरनराणाम् । पूर्वसाधुगणभृद्गजराजां बृंहितं महितमेव महीन्द्रः ॥६॥ कालिकाङ्गजमतिर्वमति स्म मानमाश्रयति संगतिरागम् । सिन्धुजा गणपतेर्ध्वनितेनाप्यूमिकाप्रणयिनीव रसेन ॥ ११ ॥ गन्धहस्तिललितान्यतिशेते यः प्रवृत्तिनिहितप्रभयैव । तेन कश्चरणगौरवरीत्या स्पर्द्धते गणभृताऽनिभृताऽऽत्मा ॥ ६२॥ सिंहजध्वनिधरप्रतिशब्द यो जिगाय दृढधैर्यवचोभिः। सर्वतोऽभ्युदितपद्ममहागोनिळवायविधिसाधननिष्ठः॥ ६३ ॥ यः करेऽतिशयभृन्महिमानं मानवैरभिमतं निदधाति । विश्रुतः श्रुतिधरेषु गुरुत्वे भद्रजातिकलभाधिकृताङ्गः॥ ६४ ॥ आनने स्फुरति यस्य महेभाऽऽकार एव सुभगो ध्वनिसौम्यः। मानसे परिणताऽऽकृतियुक्तिः साहसाय निहिताऽप्यसुभाजाम् ॥ ६५ ॥ पार्श्वमेव सततं धरते यस्तेजसां विहितविघ्नविनाशम् । वर्धमानवरशासनमुच्चैः स्पष्टयन् नयनमङ्गलकारी ॥ ६६ ॥ सामजन्म नियतं वदनेऽस्य सौष्ठवं सकललोकहिताय । निश्चितैव समरोचितलक्ष्मीर्भासतेऽनुपदवृत्तविधाने ॥ ६७॥ दुर्द्विजिह्ववशतः सकलोया निश्चिताऽऽदरभृता बिलवृत्त्या। यद् विशुद्धचरणद्वयभाजा स्थीयते बहुमुखेन वृषेण ॥ ६८॥ यो द्विमातृतनयप्रभुवीरख्यातिमत्र निदधे पदवृत्त्या। ब्रह्मचारिविधिबान्धवधर्मा पोषयन् जगति काञ्चनंसिद्धिम् ॥ ६९॥ याऽङ्गजास्य रुचिराशु जिगाय शुद्धधौतकलधौतविभासम् । चित्रभानुशरणं प्रतिपन्नं प्राक्तयाऽभ्युदयने भुवि शुद्ध्यै ॥ ७० ॥ इष्टतास्य न शिवाङ्कनिवेशात् कापि वस्तुनि परे परमार्थात् । ब्रह्मणा परिचितेऽप्युचिता तच्छाम्भवी प्रतिकृतिगणनाथे ॥ ७१ ॥ आनने प्रसरति स्फुटमेव दानवृत्तिरतिशायितयाऽस्य ।। सेव्यते प्रतिदिनं नृपनागैः पार्श्वमुल्लसितशाश्वतवुद्ध्यै ॥ ७२॥ सर्वदैव परमोदकभावो मानसेऽभिरमते गणभर्तुः। पीनदीर्घयुगयाहुसमृद्धरादिमङ्गलमिह प्रणिधानम् ॥ ७३ ॥ स्थाप्यते सुकृतकर्मसुसिद्ध्यै यः पुरः सुरवरैरपि नाम्ना । लब्धिरूपपयसां भरतोऽब्धिरेष कस्य गणभृन्न नमस्यः ॥ ७४ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184