Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य ७-२३ ]
दिग्विजयमहाकाव्यम् असौ गतं नाटयिता सितच्छदव्रजस्य चक्रे वचनैः क्षमातलम् । असौगतं नाटयिता र्सिंतच्छदप्रभुस्तथोत्सूत्रपथे मनागपि ॥ १५ ॥ स मानवाधीश्वरसेवितक्रमाम्बुजश्चतुर्मासककर्म तेनिवान् । समा नेवा धीः स्वरसेवितक्रमाऽङ्गिनां ततोऽभूद विषयेऽहतां मते ॥१६॥ विहारशोभाऽतिशयात् सभा सुरप्रभोर्यदीया बहु पिप्रिये मुहुः। विहारशोभाऽतिशयात् सभासुरः क्रमात् समास्तत्र निनाय काश्चन ॥ १७॥ अलं कलङ्कः सकलोऽप्यपास्यत सचेतसां दुर्णयहारिणाऽमुना। अलं केलं कः सकलोऽप्यपास्यतः प्रभोर्वचो बोधयितुं नरः परः॥१८॥ असन्निभोऽङ्गप्रभाँऽधिकाञ्चनश्रियं दधौ गौतमतः प्रति प्रभुः। अँसन्निभोऽङ्ग ! |भयाऽधिकां च नै: प्रियां समज्ञां भुवने गुरोरपि ॥ १९॥ 10 न वासवानाम रागिता गता वसुन्धरायां स्फुरितेऽस्य शासने । नँवाऽऽसवानामनुरागिता गता जनस्य नश्यत्तमसः प्रभोगिरा ॥ २०॥ नंदीनभावातिगभीरतामसावशिश्रियद् विश्वगुरुगरीयसीम् । न दी भा वाऽ"तिगभीरतामसाऽऽशयस्य सर्वस्य मुनेर्गणे ततः॥२१॥ अजन्यताऽऽपारविहारि मण्डलं प्रभोर्विहारेण धनाढ्यबोधने । अंजन्यतापा रविहारिमण्डलं महाऽऽतपेऽप्याप्य मही सुसीमगा ॥ २२ ॥ ने रोचिता चापकलाऽसहारिणी नृपादिलोकेऽस्य शमोपदेशनात् । नरोचिता चाऽऽपै कलाऽऽशु हारिणी तपोजपादेर्जगति प्रसारिताम् ॥ २३ ॥ [१५] १ गतम्' गमनं ज्ञानं वा।२ 'नाटयिता' प्रवर्तकः | २९ अङ्ग !' अङ्ग इति संयोजने। ३० 'प्रभया' बुद्ध्या । ३ 'सितच्छदवजस्य' श्वेताम्बरव्रजस्य । ४'असौगतम्' अबी- ३१ 'नः' अस्माकम् । ३२ 'प्रियाम्' इष्टाम् । ३३ 'समाज्ञाम्' द्धम् । ५ 'नाटयिता' न, अटयिता 'स्वार्थे णिच्'। ६ सितच्छ- कीर्तिम् । ३३ 'गुरोः' देवसूरेरधिकां दधौ ॥ दप्रभुः' श्वेताम्बराधिपः । ७'उत्सुत्रपथे' उत्सूत्रमार्गे ॥ । [२०] ३४ 'वासवानाम्' भूपानाम् । ३५ 'अनुरागिता'
[१६] ८ 'सः' गुरुः। ९ 'मानवाधीश्वरसेवितक्रमाम्बुजः' रागित्वं गता भूपाः। ३६ 'वसुन्धरायाम्' पृथ्याम् । ३७ नृपवन्दितपादपाः । १० 'समा' अकुटिला। ११ 'नवा |
'शासने' जैनशासने तस्मिन्ननुरागिणो जाता इत्यर्थः । ३८'नवानवीना । १२ 'घीः' मतिः। १३ 'स्वरसेऽवितक्रमा' स्वाभिप्रा
ऽऽसवानामनुरागिता गता' नवा नव्याऽऽसवानामादरो गतः ॥ येऽवितः रक्षितः क्रमः पारम्पर्य यस्यां सा । १४ 'अङ्गिनाम्'
[२१] ३९ 'नदीनभावातिगभीरतामसावशिधिय' नदीनः प्राणिनाम् । १५ 'विषयेऽहंता मते' अर्हता मते विषये देशे ॥
समुद्रस्तद्वद् भावे चित्ताभिप्रायेऽतिगभीरताम् , असो, अशि[१७]१६ 'विहारशोभाऽतिशयात्' विहारा जिनप्रासादा
श्रियत् आश्रितः। ४० 'दीनभा' दैन्यम् । ४१ 'वा' अथवा ।
४२ 'अतिगभीः' अति गच्छतीत्यतिगाऽतिशायिनी भीर्भयम् । स्तेषां शोभाभरेण । १७ 'सभा सुरप्रभोः' सुरप्रभोः, इन्द्रस्य
४३ 'अतामसाऽऽशयस्य' अतामसोऽक्रोध आशयो यस्य । सभा। १८ 'बहु पिप्रिये' बहु यथा स्यात् तथा पिप्रिये तुष्टा |
[२२]४४ 'अजन्यताऽऽपारविहारि' अपाराः बहवो विहारा१९ विहारशोभाऽतिशयात्' विहारे देशान्तश्चलने यः शोभाया |
चैत्यानि यत्रेग्, अजन्यत । ४५ 'मण्डलम्' देशः। ४६ अतिशयो दुर्भिक्षडमरादिनाशस्तस्मात् । २० 'समाः' वर्षाणि ॥ |
'अजन्यतापा' अतापा अजनि । ४७'रविहारिमण्डलम्' वेश्चारु[१८] २१ 'अलम्' समर्थः। २२ 'कलम्' मृष्टम् ।
बिम्बम् । ४८ 'महाऽऽतपेऽपि' ग्रीष्मेऽपि । ४९ 'आप' प्राप्प २३ 'अपास्यतः नरः पुरुषस्य परः सकलोऽपि कः बोधयितुं
ऋतूनामानुकूल्यात् । ५० 'मही' पृथ्वी ।। अलम् , इत्यन्वयः' अपि तु न कोऽपीत्यर्थः ॥
[२३] ५१ 'न रोचिता' नेष्टा । ५२ 'चापकला' धनु:[१९] २४ असन्निभः' अतुल्यः । २५ 'अगअभया' देह-कला। ५३ 'असहारिणी' प्राणहारिणी । ५४ 'नरोचिता' नरा. कान्त्या । २६ 'अधिकाञ्चनश्रियम्' काञ्चनमधिकृत्याधिकाञ्चनं णामुचिता। ५५ 'आप कलाऽऽशु हारिणी तपोजपादेर्जगति श्रीलक्ष्मीस्ताम् दधौ। २७ 'गौतमतः प्रति' गौतमतुल्यः । प्रसारिताम्' तपोजपादेस्तपोजपाद्यस्य कला घटिका, प्रसारिता २८ 'असन्निभः' असद् अविद्यमानं निभं यस्मिन् सः । विस्तारमाप, आशु शीघ्रम् , हारिणी रम्या ॥
दि० म०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184