Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 73
________________ 5 10 15 20 ३४ महोपाध्याय मेघ विजयगणिकृतं [ चतुर्थः सर्गः अकृत कृतविमेयास्तत्र मासान् निवासं गुरुरुरुतर भक्तिश्राद्ध विज्ञप्तियोगात् । मुनिहरिमनुनीय श्रद्धया देवचन्द्रो व्यरचयत वरिष्ठां देवबिम्बप्रतिष्ठाम् ॥ ५२ ॥ तदनु मनुजसङ्घनान्वितस्तीर्थयात्राफलबलमभिलिप्सुर्मार्गशीर्षे चचाल | जिनवरकलिकुण्डाह्वान पार्श्व प्रणम्यायतकरकर हेडास्थायिपार्श्व निनंसुः ॥ ५३ ॥ पथि विचरति चास्मिन् दक्षिणस्याः पयोधिर्भयतरल इवाभूल्लोलकल्लोलदम्भात् । मुनिरपि घटजन्मा क्षारतां मां निनाय मुनिपतिरथ कर्त्ता किं ममेति प्रबुध्य ॥ ५४ ॥ परमगुरुरिहायं सर्वसौख्याभ्युपायं विमृशति च कथञ्चित् कस्यचिन्नापकर्त्ता । मैगधजनमुखेभ्यः सम्यगेतन्निशम्य जलधिरधिविनोदं नृत्यतीवोत्तरङ्गैः ॥ ५५ ॥ तटनिकटमुपेतेऽस्मिन् पयोराशिरासीन्मुदित इव तरङ्गोन्मुक्तमुक्ताः प्रवर्षन् । अभिलुलित पयोभिर्धौतपादः प्रसादमविरललहरीभिर्मन्यमानो मुनीन्दोः ॥ ५६ ॥ मुनिपतिसहचारिश्राद्धसङ्घ तुरङ्गा अभिजिगमिषुसिन्धावुल्लसन्तस्तरङ्गाः। ध्वजपटलममुष्मिन्नुल्ललास द्विपानां पृथुतरमितरत्राऽपोतपोतोत्तमानाम् ॥ ५७ ॥ अभिरमति वधूनां वृन्दमस्मिन् सुरूपं जलनिधिमधिगम्य स्पर्द्धयेवामरीणाम् । दिशति कनकमुद्रा मार्गणेभ्यो महेभ्यः प्रसरति मणिमुक्ताश्रेणिराकीर्यमाणा ॥ ५८ ॥ पटुपटहनिनादस्तत्र सङ्घे जगर्ज जलगजकुलमेवोर्जखलं चापरत्र | दृढरुचिचतुराssख्या श्राविकारत्नमस्मिन् जयति तदितरस्मिँश्चारुलक्ष्मीः खरूपात्॥५९॥ कृतजनपदतीर्थस्तीर्थरक्षासु दक्षः कतिपयदिवसान् स श्राद्धलोकेन साकम् । न्यगमयदुदधेस्तत् सैकतं प्राप्य रम्यप्रभुरभिनवपार्श्वद्वैत पूजाऽनुरोधात् ॥ ६० ॥ न्यवृतदध मुनीनां सिंन्धुरः सिन्धुरोधोभुवमिव परिपूय स्तूयमानो महेभ्यैः । सविनयवाचाऽभ्यर्थितः सैष विद्यापुरवरमंघितष्ठौ श्रीचतुर्मासकाय ॥ ६१ ॥ कतिपयदिवसान्ते चारुबर्हाननाम्ना पुरवरमधिजग्मे खामिनानेन सद्यः । बहुनगरविभूषायोगतः प्रौढपूषाऽभ्युदयनरुचिरासीत् स्वर्ण-रूप्यांशुकौघैः ॥ ६२ ॥ अतिशयितमहिम्नामुत्सवानां वितानैर्गणगुरुरिह नीत्वा प्रावृषं कार्तिकान्ताम् । पुनरपि च विज हे राष्ट्रमुख्ये तिलिङ्गे प्रथममभिनिनसुस्तीर्थपं तीर्थपङ्कौ ॥ ६३ ॥ [52] 1 ' कृतविमेयान्' चतुःपरिमितान् । 2 'मुनिहरिम्' | कुलपृथ्वीम् । 8 'परिपूय' पवित्रीकृत्य 'पूग्श् पवने; पवनं शुद्धिः ' मुनीन्द्रम् | इति धातो को यपि रूपम् । 9 'अधितष्ठौ' स्थितः । [54] 3 'घटजन्मा' अगस्त्यः । [55] 4 'मगधजन ” मगधः स्तुतिवंशजः; यदाहुः 'मागधाः स्तुतिवंशजाः ' । Jain Education International [62] 10 'चारु बननाम्ना पुरवरम्' बहनपुर इति नाम्ना श्रेष्ठनगरम् । [57]5 'अपोतपोतोत्तमानाम्' अपोता अबालाश्च ते पोताश्च दशवर्षीयाः गजास्तेषूत्तमानां श्रेष्ठानाम् । [61] 6 'सिन्धुरः' हस्ती । 7 'सिन्धुरोधोभुवम्' पयोधि काणां तीर्थ सङ्कं पातीति तीर्थङ्करम् । For Private [63] 11 'प्रावृपं कार्तिकान्ताम्' आषाढमासतः कार्तिकमासपर्यन्तं वर्षाकालम् | 12 'तीर्थपम्' तीर्थं साधु-साध्वी श्रावक-श्रावि Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184