Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
दिग्विजयमहाकाव्यम्
अत्युच्चैस्तरचैत्यमूर्द्धनि लसत् सिंहप्रसङ्गान्नभः सिंही सूनुमसूत राहुमसितं प्राहुस्तमन्वीक्षकाः । अन्तः संगतपुत्रिका जनमुखाम्भोजन्मलक्ष्मीभर
स्पर्द्विष्णोः शशिनोऽनुवाहनशशव्यादित्सुमस्मिन् पुरे ॥ ४७ ॥ अश्विन्यः प्रतिवेश्म विस्मयपदं ब्राह्मीप्रवृत्तिः परा चारोऽप्याहितमङ्गलः श्रुतिरुचिः स्पष्टा वुधैः संगतिः । सूरः पूर्णकलाधरच सकलो लोकः कवित्वाश्रयस्तज्योतिर्गणभासुरेऽत्र नगरे न्याय्या गुरोरादृतिः ॥ ४८ ॥ मा द्राक्षीन्नगरीजनः परिजनं रम्भादिकं खः पतेस्तुङ्गत्वेन निजौकसामिति धृतान्तर्जालिका वेधसा । ताराणामवतारणेन सहसा तां नागरे जागरे वायुर्दष्टिसुखाद्यदृष्टविभवात् प्रातर्विदूरेऽकरोत् ॥ ४९ ॥ अस्माकं सुहृदः क्षमाघरवरास्तुङ्गश्रिया तान् द्विषन्
इन्द्रः कीदृगितीश्वराश्रयगणं वर्द्धिष्णुमालोकितुम् । द्यौर्मत्वाऽतिचलाचलग्रहमिषादुच्चैः श्रुतिश्चाश्वयुग
पद्म ४६-५४ ]
वृत्त्याऽस्ताद्विदरीर्वि हस्तकलया सद्यो भजत्यन्वहम् ॥ ५० ॥ अत्युच्चैः श्रुतिसंपदामृषिरुचिव्यासङ्गतः प्रस्फुटं
ब्राह्मीनिर्मलताजुषां दृढतया सन्मार्गमासेदुषाम् । आदित्यद्युतिशालिनामिह भवेत् किं ज्योतिषां विभ्रमः पातो वास्तगिरौ पुरोन्नतगृहैः पादाः स्खलेयुर्न चेत् ॥ ५१ ॥ ज्योतिर्हव्यभुजां कुतो दिवि भवेत् वक्रेऽतिचारेऽथवा
गत्या मार्गविमुक्तिरत्र महसां राज्ञः प्रसारेऽप्यहो ! | अत्युच्चैस्तर सोधमूर्ध्नि विलसल्लोक्षणाक्षणा
दस्यां चेन्नहि विभ्रमः प्रसरति द्वेधा प्रभाऽऽच्छादनात् ॥ ५२ ॥ सन्मार्गेण गुरोर्महोदयदशायुक्ताऽऽलयानां जने
क्षेत्रज्ञे बहुधान्यवृद्धिधरणप्रौढिः प्रसिद्धाऽऽगमे । सर्वाssशासु फलाssस्यता क्षितिभृतां सारस्यमावश्यकं
Jain Education International
नॄणां कामनयाssदरेण फलितं साभोग भोगश्रियाम् ॥ ५३ ॥ इभ्यानां गुरुदैवतं प्रियतरं चित्ते सचेता जनः
सर्वोऽप्यश्वयुगेन साऽऽभरणिता बाहुल्यमोजखिनाम् । नेत्राभीप्सितसंगतिर्द्विजपतिः प्राभाकरीं वा रुचि
धत्ते तत्र पुरे न चित्रविधये ज्योतिर्महत्त्वं गुरौ ॥ ५४ ॥ कान्तः शान्तविधेर्निशान्तममलखान्तः खसिद्धान्तविद् न भ्रान्तः कचिदर्थसाधनकृतौ श्रान्तो न सत्कर्मणि ।
दि० म० १६
For Private Personal Use Only
१९१
5
10
15
20
25
80
www.jainelibrary.org

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184