Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१२
10
15
20
महोपाध्यायमेघ विजयगणिकृतं
इतः शशिकरक्षरत्सलिलचन्द्रसान्द्रच्छटा. • मिलनघटापटुं सृजति नित्यवर्षाऽऽगमम् । इतो रविकरैस्तपत्त पनरत्नजाताऽऽतपा
निदाघसमयः शमं नयति जाज्यमेणीदृशाम् ॥ ६९ ॥ इतो विबुधसुन्दरी व्रजति साऽभिलाषं दरीः
प्रियेण सहसा हसन् मनसि मान्मथं बिभ्रती । इतोऽनवरतं तं सपदि कर्तुकामः स्फुरन्
सुरः सुरसभाषितैर्नयति सान्त्वनं कामिनीम् ॥ ७० ॥ इतस्तपति चारणः सकलजन्तुसाधारणः शमी शमितपातकः क्षपितमोहदुर्घातकः । इतोऽचैनमहोत्सवं रचयतीह देवोऽर्हतां
परितो नटत हावभावोद्भम् ॥ ७१ ॥ गुञ्जन्मञ्जुमृदङ्गजङ्गमरसाऽऽवेशात् समादेशतः
स्वर्नाथस्य सभासु भासुरमणीहारान्विता स्वर्वधूः । नृत्यन्ती जनयत्यनन्यज हो यूनां मयूनां हृदि वैराग्यं शमिनामहो विषमता पात्रेतरप्राणिनाम् ॥ ७२ ॥ उच्चैर्योजनलक्षसम्मिततनुः श्रीरत्नसानुर्महान् मूर्द्धन्यार्हतचैत्यनित्य विलसद्रत्नध्वजान्दोलनात् । जम्बूद्वीपमहीपतेर्मणिभुवां "कोटीश्वरत्वं जने
किं प्रख्यापयतीव पीवरतरखर्णांशुभिर्भाखरः ॥ ७३ ॥ द्वीपः श्रीपतिनर्म कर्म भवनं निर्देम्भसंरम्भभूः
स्तम्भस्तस्य सुरेन्द्रशैलमिषतो मध्ये बभावुच्छ्रितः । भित्तेः सा जगती प्रतीतिमदधाद् धौताम्बुधेवचिभिः सूर्याचन्द्रमसोर्द्वयी वितनुते दीपक्रियां सर्वतः ॥ ७४ ॥
[ 69 ] 1
चान्द्र' चान्द्रं चन्द्रोपलः । 2 तपनरत्न" तपन
रत्नं सूर्योपलः । 3 'निदाघसमयः ' ग्रीष्मकालः । 4 'एणी
दृशाम् ' मृगीदृशां मृगनयनानाम् ।
[70] 5 'विबुधसुन्दरी' देवललना । 6 'दरी' गुहाः । 7 'अनवरतम्' सततम् । 8 'रतम्' सम्भोगः । 9 'सुरसभाषितैः' 'सुष्ठु रसो येषु भाषितेषु तैः । 10 'कामिनीम्' कामुकीम् । [71]11 'चारणः' कुशीलवः, 'चारणस्तु कुशीलव:' इति हैमः [अभि• चिं० कां० २ ० २४३ ] | 12 बटुवधूः' माणवकप्रिया । 18 'हावभावोद्भटम्' हावश्च [ स्वचित्तवृत्तिं परत्र जुह्वतीं ददतीं हावयतीति हावो भूतारकादीनां बहुर्विकारः ] भावश्च [ अन्तर्गत वासनात्मतया वर्तमानं रत्याख्यं भावं भावयतीति भावः, अङ्गस्याल्पो विकारः ] इति हावभावौ ताभ्यामुद्भटम् ।
Jain Education International
For Private
[ प्रथमः सर्गः
[72] 14 'भासुरमणीहारान्विता' देदीप्यमानानां मणीनां हारास्तैर्युक्ता । 15 'महः' उत्सवः । 16 'मयूनाम्' किंनराणाम् 'किंनरस्तु किंपुरुषस्तुरङ्गवदनो मयुः' इति हैमः [ अभि० चिं० कां • २ श्लो० १०८] 17 'पात्रेतरप्राणिनाम्' नाव्येऽधिकृतः पात्रं तस्माद्भिन्नानां जीवानाम् ।
[73] 18 'श्रीरत्नसानुः' लक्ष्मीयुक्तो मेरुः 'अथ मेरुः कर्णिकाचलः रत्नसानुः' इति हैमः [ अभि० चं० कां० ४ श्र० ९७-९८ ]। 19 'कोटीश्वरत्वम्' कोट्याधीशत्वम्' ।
[7] 20 'श्रीपति नर्म कर्म भवनम्' लक्ष्मीपतेः विष्णोर्वा केलि - क्रियामन्दिरम् । 21 'निर्दम्भसंरम्भभूः' निर्दोषोद्यमस्य भूमी । 22 'सुरेन्द्रशैलमिषतः ' मेरोर्व्याजतः ।
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184