Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 133
________________ ९४ 10 महोपाध्यायमेघविजयगणिकृतं [ दशमः सर्गः दशमः सर्गः। अब्जवन्धुरथ बन्धुररथ्यान् नोदयन् पथि यथेच्छमनन्ते । तत्पिपासुरिव वार्द्धियियासुः पश्चिमां भृशमुपास्पृशदाशाम् ॥ १॥ वारुणीमधिगतं द्विजराजं वीक्ष्य दुर्णयपदं विनिनीषुः । शेषकोष इव शोषकृतेऽके प्राप पश्चिमदिगम्बरदेशम् ॥ २॥ पूर्वगोत्रविशदीकरणेन प्राप्तदिग्वरवधूपरिभोगः। ध्वस्तदुस्तमतमोभरपापक्षालनाय रविरब्धिमियाय ॥ ३॥ हंस एष गगनामरसिन्धौ संतरन्निव कराऽऽयतपाशैः। पाशिना ध्रुवमनीयत तीरं वाङ्गनागतिकलाऽध्ययनाय ॥ ४॥ प्रोल्लसत्सितपटैगंगनान्धौ यानपात्रमिव मित्रचरित्रम् ।। तेजसा निभृतमणेवसद्माभ्यानयन्नयरुचिनिजपाच॑म् ॥५॥ फेनपिण्ड इव मण्डलमेतचण्डगोर्नु विधिना वियदब्धौ । प्रस्फुरन् वरुणलोकशिशूनां नर्मणेऽभिचकृषे सतृषेव ॥ ६॥ प्रागधृतस्त्रिदशराजवधूभिरात्मदर्श इह भानुविमर्शः। तत्प्रतीपवरुणाम्बुजग्भिः स्पर्द्धया निजगृहे जगृहेऽसौ ॥७॥ प्रावृतः सितपटैः किमु पूर्वाधीशितू रविमिषेण शताङ्गः। आसदद् वरुणराज्यजिघृक्षोर्माययाऽपरदिशोऽपि सदेशम् ॥ ८॥ यजलानि महसा खलु शुष्यत्येष शेषसमयात् सविशेषम् । तत्पतिर्वरुणराडरुणस्य सिन्धुपातबहुपातकमाधात् ॥९॥ उद्यतस्य गगनाम्बुधितारारत्नराशिहरणादरुणस्य । पश्यतोहरकलार्णवरत्नान्यात्तुमस्तगिरिगुप्तिमधत्त ॥१०॥ वैरिणीभिरवदातविधीनां वैरिणीभिरिव वारुणलोके। चुम्बनेऽस्य विहितेऽधररागाच्छोणतामवृणुतारुणबिम्बम् ॥ ११ ॥ अस्तभूधरशिलासु विभिन्नः शातकुम्भनवकुम्भ इवाः। तत्कणैर्ग्रहगणैरिव कीर्ण व्योम सोममहसा सहसाऽऽप्यम् ॥ १२ ॥ भानुरस्तगिरिगैरिकयोगाद् योगवानिव कषायितवासाः। दूरतो निजपरिग्रहमौज्झदू रूप्यका ग्रहगणास्त इमे खे ॥ १३ ॥ प्राविवेश जलधौ जलधौतं खं विधातुमरुणामरहस्ती। उच्छलद्भिरिव तस्य कपोलाद् व्यानशे नु तिमिरैर्भमरैः खम् ॥ १४ ॥ दूरदेशमभिजग्मुषि पत्यो पद्मिनीभिरचिराद् विरहाा । विश्लथा विदधिरेऽलिकबर्यस्तत्कचैरिव तमोभिरुदीये ॥ १५ ॥ शूरदूरगमनान्मदपूराद् यन्निशाचरगणेन दिदीपे। माऽस्तु दर्शनमशुद्धममीषां पद्मिनीभिरिति मङ्गु निदद्रे ॥१६॥ 20 25 35 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184