Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
८५
पद्य २४-३८]
दिग्विजयमहाकाव्यम् यात्रासु यात्राऽऽशु परत्रसिद्ध्यै संप्रार्थ्यते पत्ररथाङ्गचर्या । सर्वाङ्गयोग्या समुपस्थिता सा प्रयाणके पुण्यवशाद् वरेण्या ॥ ३२ ॥ शङ्खाः प्रणेदुः पटहा जगर्जुरध्वर्युवाचोऽध्वनि दध्वनुश्च । हेषाविशेषः कृतभूषणेऽश्वे बभूव भूवल्ल भदुर्लभोऽपि ॥ ३३ ॥ कन्याऽप्यलङ्कारभरेण धन्या प्रदक्षिणाऽऽशीर्षु विचक्षणाऽगात् । चाषादिभाषा फलिता सुशाखावासीत् प्रवासी हितकार्यसिद्धयै ॥ ३४॥ पुरस्सरद्भिः कृतहस्तलोकरंभिक्रमस्तस्य पराक्रमाहः। स्तुतिव्रतैस्तीव्रतया प्रशस्यः कौशल्यतः शल्यमभूदू रिपूणाम् ।। ३५ ॥ पुरः पुरोऽस्याः वृषभा निरीयुस्तंन्त्रस्थितेर्हन्त ! भरं वहन्तः। सङ्घस्य योग्याः कृतसाधुरथ्यारम्भाः परं भाविकसद्विभूत्यै ॥ ३६॥ नदन मदच्छेदकृते परेषां गवां से दैवानुगतोऽर्जुनीनाम् । धनेन तुल्यां खयशःप्रशस्ति प्रकाशयन् भंद्रगणे व्यहार्षीत् ॥ ३७॥ मेरुप्रियाणां पथि मौन भाजां महागयोग्यं भरमाश्रितानाम् । राजी जगामाग्रत एव देवप्रयुक्तयुक्तस्थितये जनानाम् ॥ ३८ ॥
10
[३२] १ "पत्ररथाङ्गचर्या" शकुनचेष्टा; पत्रं यानं रथः | ९ "गवाम्" वाचाम् । १० "सः" प्रसिद्धः। ११ "दैवानुप्रसिद्धस्तयोरङ्गानां चेष्टा ॥
| गतः" देवेन युक्तः; सदैव नित्यमिति पदाविभागे। १२ "अर्जु[३५] २ "कृतहस्त" कृतहस्तो बाणयुक्तः पण्डितो वा । नीनां धनेन" भर्जुनीनां सुरभीणां धनेन ब्रजेन "ब गोकुलं ३"स्तुतिव्रतैः" भट्टायः॥
गोधनं धनम्" इति हैमः [अभि. चिं. कां. ४ श्लो. [३६] ४ "वृषभाः" गणचिन्तका मुनयः। ५"तन."३३९] यद्वाऽर्जुनीनां गवामनुगतः । १३ "तुल्यां स्वयशःप्रशतत्रं कटकं परिवारो वा॥
स्तिम्" धनानुसारियशोवृत्तिम् । १४ "भद्गणे" साधुगणे "तनं राष्ट्रे च सिद्धान्ते परचन्दप्रधानयोः । "भद्रं तु मङ्गले, मुस्तकश्रेष्ठयोः साधौ काञ्चने करणान्तरे; अगदे कुटुम्बकृत्ये तन्तुवाये परिच्छदे ॥ | भद्रो रामचरे हस्तिजातो मेरुकदम्बके, गवि शम्भौ" इति
श्रुतिशाखान्तरे शास्त्रे करणे अर्थसाधके। हैमः [अने० सं० कां० २ श्लो० ४५४-५५] ॥ इतिकर्तव्यतातन्स्वोः " इति हैमः [अने० सं० कां० [३०] १५ "मरुप्रियाणाम्" मरुप्रिया उष्ट्रास्तेषाम् "मरुः २ श्लो० ४३५-३६-३७] । ६ “कृतसाधुरथ्याऽऽरम्भाः " पर्वतदेशयोः” इति हैमः [अने० सं० कां० २ श्लो. १५८] कृतः साधुः श्रेष्ठो हितो वा रथ्यासु रम्भाः पथिषु कदल्यः स देशः प्रियो येषां पर्वतो वा योगप्राधान्यात् । १६ “महानकृतः साधुमार्गाऽऽरम्भो वा । ७ “भाविकसद्विभूत्यै" योग्यम्" महाङ्ग उष्ट्रस्तद्विशेषः, महान्ति यान्यङ्गान्याचाराङ्गा. भाविनी कसन्ती विभूतिक्ष्मीस्तदर्थ मङ्गलस्य सती विभूति-दीनि तद्योग्यम् । १७"देवप्रयुक्त" देवेन राज्ञा "देवस्तु स्तस्यै वा॥
नृपती तोयदे सुरे" इति हैमः [भने. सं. कां. २ श्लो. [३०] ८ "परेषाम्" मतान्तरीयाणां शत्रूणां वा । ५३०] ॥
[32] 1 “परत्रसिधै" परलोकसाधनायै । 2 "वरेण्या" | अश्वानां शब्दविशेषः, "हेषा हेषा तुरङ्गाणाम्" इति हैमः उत्कृष्टा।
[अभि. चिं. कां. ६ श्लो. ४१]। [33]3"पटहाः" दुन्दुभयः "मेरी दुन्दुभिरानकः पटहः" इति हैमः [अभि. चिं. कां. २ श्लो. २००]। 4 "अध्वर्यः [35]6 "अभिक्रमः" "अभिकमो रणे यानमभीतस्य रिपून वाचः" अध्वर्युर्य जुर्वित् तस्य वाचः वचनानि। 5 "हेषाविशेषः" | प्रति" इति हैमः [अभि.वि.कां. ३ श्लो.४५५]।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184