Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
5
10
15
१६
महोपाध्यायमेघ विजयगणिकृतं
सौधर्मरूपं श्रमणाश्रमेषु श्राद्धास्तथेशानदशा रसाऽऽव्याः । स्याद् ब्रह्मभूयं सुरतोपशान्ते संदानत प्राणतता विनेये ॥ १८ ॥ महेन्द्रलक्ष्मीर्धरणीधवेषु सनत्कुमाराः पवनाधिकाराः । चक्रे सहस्रारविधिश्च शुक्राधिकत्वमङ्गे रैंसिकासुभाजाम् ॥ १९ ॥ ऐश्वर्यलक्ष्मी धन-धर्म- कीर्त्ति प्रज्ञा-प्रभा वैभव-दर्शनेषु । परिस्फुरत्यच्युतता प्रजानामस्मिंस्ततः किं दिवि" वस्तु शिष्टम् ॥ २० ॥ त्रिभिर्विशेषकम् ॥
खानिः सुखानां विषयोन्मुखानां सुलोचनौद । रिकदेहवृत्त्या । न साधु लोकेऽथ सुखं न किञ्चिद् येनोपमेयो भरतप्रदेशः ॥ २१ ॥ एको गुरुः पाठयिता न नव्यं शास्त्रं कुतस्तद् दिवि बोधवृद्धिः । नाम्ना न तत्त्वा विबुधाः सुधाशा यल्लेखशालाजुष एव नित्यम् ॥ २२ ॥ यस्मिन्ननेके गुरवो विवेके प्रत्याश्रमं सातिशया नयार्थम् । विधाय शास्त्राणि नवानि बालानध्यापयन्ति भरतेऽतिदक्षाः ॥ २३ ॥ धनैर्न धर्मैर्न गुणैर्न बोधैः खर्गाधिकः स्याद् भरतात् ततोऽदः । शङ्के शशाङ्कार्कमुखैः प्रकाश्यं वर्षान्महेन्द्रो भजतीव वर्षम् ॥ २४ ॥ तस्मिंस्तृतीयारकदेश्यकाले मुख्योऽर्हतां श्रीवृषभो बभूव । धर्म्यस्थितीनां जनजीविकानां कर्त्ताऽपहर्त्ता युगलस्थितीनाम् ॥ २५ ॥ कल्पद्रुमाणां परिणामसारैरभीष्टकारैस्सम होपकारैः । सम्भूय भूयः सुखसम्पदर्थं प्रादुष्कृतो दुष्कृतकृन्तनाय ॥ २६ ॥
[18] 1 'सौधर्मरूपम्' सुष्ठु धर्मस्तस्य भावः सौधर्मस्तस्य | भाक्लम् । देवलोकानां नामानुरूपं गुणत्वं तु भरतप्रदेशे एव रूपम् । प्रथमदेवलोकश्च । 2 'श्रमणाssश्रमेषु' साधूनां वसति दृश्यते तस्मात् तेषु खर्गेषु न किञ्चिद्वैशित्र्यं भरत प्रदेशात्" । गृहेषु 3 'ईशानदशा:' इन्द्ररूपाः । द्वितीयदेवलोक । 4 'ब्रह्मभूयम्' ब्रह्मगो भवनं ब्रह्मभूयं ब्रह्मकत्वं मोक्ष इत्यर्थः पञ्चमदेवलोकश्च। 5 ‘सुरतोपशान्ते' संभोगोपरते सति । 6 सदानत-प्राणतता' सुष्ठुरीत्या आनतता समन्तान्नमनक्रिया, प्राणतता प्रकर्षेणाssनमनक्रिया च । नवम दशमखर्गश्च । 7 'विनेये' शिष्ये ।
।
[19] 8 'महेन्द्रलक्ष्मी' महाँथासाविन्द्रश्च महेन्द्रस्तस्य लक्ष्मीः ऋद्धिः । चतुर्थस्वर्गः । 9 'धरणीधवेषु' राजसु । 10 'सनत्कुमाराः' सनन्तो भक्तिमन्तः कुमाराः । सनत्कुमारचक्र वर्त्या - द्यावा । तृतीयदेवलोकश्च । 11 'सहस्रारविधिः सहस्र प्रकारेण मङ्गलविधिः । अष्टमस्वर्गश्च । 12 'शुक्राधिकत्वम्' बलाधिकत्वम् । सप्तमवर्गः । 13 'रसिकासुभा जाम्' रसिकप्राणभृताम् ।
[20] 14 'अच्युतता' न च्यवत इत्यच्युतस्तस्य भावः । द्वादशदेवलोकश्च । 15 'दिवि' खर्गे । 16 शिष्टम्' "एषु त्रिषु श्लोकेषु द्वादशदेवलोकानां केवलं नामरूपत्वमस्तीति निर्दिष्टं न गुण
Jain Education International
For Private
[ द्वितीयः सर्गः
इति हैमः [ अभि० चिं० कां० ४ श्लो० १०२ ]। 18 'औदारि[21] 17 'खानिः' आकरः । " स्यादाकरः खनिः खानिर्गजा " कदेहवृत्त्या औदारिकशरीरप्रकारेण । यथोक्तम् —“औदारिकम्— उदारं बृहदसारं यद् द्रव्यं तन्निर्वृतमौदारिकमसारस्थूलद्रव्य वर्गणासमारब्धमौदारिकप्रायोग्यपुद्गलग्रहण का रण पुद्गल विपाकयौदा रिकशरीरनामकर्मोदयनिष्पन्नम्” ।
[22] 19 'लेखशाला ०' स्वर्गः कुमारकपाठस्थानञ्च । [23] 20 'भरते' क्रीडाविशेषे क्षेत्रे वाऽतिदक्षाः । [24] 21 ‘शशाङ्कार्कमुखैः' चन्द्र-सूर्यप्रमुखैः ।
[25] 22 'तृतीयाऽऽरक०' 'सुषमा' नामकमारकम् । “ तिस्रः कोटिकोट्यः सागरोपमाणां सुषमा 23 'धर्म्यस्थितीनाम्' धर्मानुकूलरीतीनाम् । 24 'जनजीविकानाम्' मनुष्याणामाजीविका इति जनजीविकास्तेषाम् ।
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184