Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य २८-४१]
दिग्विजयमहाकाव्यम् भवनवलभौ श्राद्धैः पुष्पस्रजोऽवललम्बिरे
परिमलमिल गारावैरिव स्तुतिवादिनीः । गणधरगुरौ जाग्रद्ब्रह्माऽऽयुधे समुपेयुषि
धनुष इव किं जीवा एताः स्मरस्य विपातुकाः ॥ ३५ ॥ वरयुवतिभिर्द्वारे द्वारे सुमङ्गलकर्मणि ...
सपदि वितते स्थाले मुक्ताभृतेऽत्र हिरण्मये । प्रतिकृतिमिषात् तासां नांगाङ्गना इव भूतला___ ललितवपुषः प्राप्ता रेजुर्गणीन्द्रनिनसया ॥ ३६॥ गणिदिनमणिं दर्श दर्श प्रमोदमहोदयाद् __ *विहसितमुखाः पद्मिन्यस्ता व्यधुर्मधुरक्रियाः । नटनमटनप्रादक्षिण्यं स्थिरक्षणवीक्षणं
प्रणमति मतिलेहादू गेहादुपेत्य पुरो गुरोः ॥ ३७॥ सपरवशाः काश्चिद् गानं विकखरसुखरैः
सरसिजदृशः प्राचामाचारजैर्धवलैय॑धुः। यदनुभवतस्ताम्राक्षीणां स्वरः पिरपुष्टता
न्वयपरिगतां गौणी वृत्तिं विनिश्चिनुतेतराम् ॥ ३८ ॥ अरुणवसनैश्छन्ने मार्गे नखांशुभरैरिव ।
परमगुरवश्चेलुयत्नात् तदा दधतः क्रमौ । उचितमुदये सौरैः पादैर्भुवोऽपि सरागता
प्रभवति तमपिछत्त्यै दोषापहारविधौ पटुः॥ ३९॥ परिकलितयाऽरामैः सौम्यैर्महेश्वरलक्ष्मणै
ध्रुवपरिणतिप्रौढोच्छ्राये सुधर्मसभाश्रये । गणिपतिगुरुस्थित्यामेवं सुपर्वपुरस्सर__ ममरनगरीसख्यं मुख्यं तया नियतं दधे ॥ ४०॥ फणिपतिसमासीनः शङ्केश्वरः प्रभुरन्तिके
ऽस्य जयति परं पार्श्वः श्रीमान् महेन्द्रमनःप्रियः। गुरुपरिचयादिन्द्रोपेन्द्राऽऽगमेऽत्र न विस्मयः
स्मैयहृतिपुरे लङ्कापुर्याः प्रभाभरभासुरे ॥ ४१॥ [35] 1 'भवनवलभौ' भवनानि गृहाणि तेषां वलभिः वंश- [38] 10 'रसपरवशाः' कामाधीनाः। 11 'सरसिजदृशः' पतरादिश्छदिष आधारस्तस्मिन् । 2 'भृङ्गाऽऽरावैः' भ्रमरगुजारवैः। कमलाक्ष्यः । 12 'परपुष्टतान्वय' कोकिलवंशः। 3 'जीवा' गुणः। 4 'स्मरस्य' कामदेवस्य ।
[39] 13 'सौरैः' सूरिसम्बन्धिभिः । 13616 "हिरण्मये' सुवर्णयुक्ते। 6 'नागाशनाः' नागलोक- [40114 'आरामैः' उद्यानैः। 15 लक्ष्मणः' लक्ष्मीवद्भिः। लियः । 7 'ललितवपुषः' कान्तदेहाः । 8 निनंसया' 16 उच्छ्राये' आरोहे। 17 'सुपर्वपुरस्सरम्' पर्युषणादिपर्वपूर्वकं नन्तुमिच्छया।
| देवतापूर्वकं वा। [37 ] 9 'गणिदिनमणिम्' गणिषु दिनमणिः सूर्य इव तम्। [41] 18 'स्मयहृतिपुरे' सीरोहीनगरे । * A विहसित दृशः। + B पुर। B°वशनैः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184