Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 136
________________ पद्य ३४-६५] दिग्विजयमहाकाव्यम् वाससां वचन शुक्लतमानां तेजसा सुरधुनीव पुनीते । दर्शनोत्सुकनृणां नयनानि सोल्लसत्तुरगतुङ्गतरङ्गा ॥५०॥ व्यक्तरक्तवसनास्तरणेन शोणतामधिगता कचनेयम् । वाहिनीं नु विधिना जनितां सा जेतुमुद्यततया ध्वनिमाधात् ॥५१॥ आपतद् गजघटाऽऽकुलभावाद राशिभिर्मंगमदस्य तथोचैः। कापि सूर्यदुहितुद्युतिगर्व सङ्कुलः सकलमप्यपजहे ॥५२॥ साधयन्तु चतुरः पुरुषार्थानत्र चित्ररुचयश्चतुरेभाः। सर्वतोमुखतया विपणीनां श्रेणयो बभुरितीव चतस्रः॥५३॥ दूरतः प्रययुरापणराज्या आकृतिद्युतिभरैरनया द्राक् । निर्जिता इव हरिनृपतीनां लज्जया कचन राजनगर्यः ॥ ५४॥ आभिमख्यजनितप्रतिविम्बाद रत्नभूमिषु पदार्थगणस्य । क्रायको भ्रमवशादितरस्मिन्नापणेऽत्र गमनेऽपि फलाव्यः॥५५॥ खर्णरूप्यमयपुञ्जितमुद्राव्याजतः किमिह राजसवित्रोः। रश्मयः सततविस्मयवृत्त्या सुस्थिता रुरुचिरे चिरमस्याम् ॥५६॥ सङ्कुलेऽतिविपुलेऽपि जनौघात् सङ्कुले किल मिथः परिमर्दात् । भूषणात् प्रपतयालुमणीनां वृष्टिरेव निकरैर्निरधारि ॥ ५७॥ भूभुजामपि भुजार्जितवित्तैर्विस्मयाय वणिजो विपणिस्थाः। रेजिरे पुरि वरीतुमिवाप्तास्ते स्वयंवररमाः परमार्थात् ॥ ५८ ॥ श्रेणयः किमु परस्परशोभादर्शवन्मणिमया विपणीनाम् । तुल्यरूपविभवाद् भ्रमहेतुग्राम्यविभ्रमवतीषु बभूवुः॥ ५९॥ विस्तृता इव भुजाः पुरलक्ष्म्याः सर्वतोमुखतया जनरथ्याः । यत्र तत्र निदिशन्ति विमध्यं नागरं विविधवास्तववृत्त्या ॥६॥ दक्षिणादिशि दशास्यपुरीयं सुप्रभाऽपि नगरोत्तरदेशे। पूर्वतः स्फुरति पर्वतभेत्तुर्वारुणं पुरमिहापरभागे ॥ ६१ ॥ वर्णितं न कविना भविना वा केन नाश्रितमिदं पुररत्नम् । एवमाह सकलास्वपि दिक्षु विस्तरनिह चतुष्पथघोषः॥ ६२॥ - [इति श्रीजिहांनावादनगरचतुष्पथवर्णनम् ] यत्र चित्रकृतचित्रपवित्रराजसौधधवलद्युतिवृन्दैः। निर्मलीकृतपयास्तनयार्कस्योन्मुखीभवति नामरसिन्धोः॥ ६३ ॥ राजसौधशिखरैर्ननु हैमैस्तर्जितः सुरगिरिर्नु निनङ्कः। शूरराजधिषणप्रमुखैः किं रुध्यतेऽस्य परितो भ्रमभङ्गया ॥ ६४ ॥ रत्नराशिरचितैपसौधैः प्रेक्षको हृतमना इव सर्वः। रोहणाचलरुचिं विमुमोच शोचते न लघुमभ्यधिकाप्तौ ॥ ६५ ॥ दि. म० १३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184