Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 48
________________ 10 पद्य ३३-५०] दिग्विजयमहाकाव्यम् । रत्नप्रभायाः प्रथमांशरूपे सिंहासनेऽयत्ननिबद्धरत्ने । यस्तस्थिवान् दिग्वरकन्यकाभिर्व्याधूयमानानिलचामरश्रीः॥४०॥ वेलाऽबलास्तूङ्गतरङ्गहस्तैः पयोनिधेर्य समवाकिरन्ति । समीरनुन्ना मणिमौक्तिकानां व्रजेन वापनयोजितेन ॥४१॥ यः स्वैर्मणीभिर्नगराजजन्यैर्नदीमहावेगलघुप्रयुक्तैः । रत्नाकरत्वं जलधेर्विधत्ते संमानयोग्यतमौचितीयम् ॥ ४२ ॥ किं खर्निवासः स्फुटतामुपैति तारावतारानिशि भीतभीतः। कचित् प्रभाते प्रपलाय्य याति स्थानेऽधिपः कौशिक एव तस्य ॥४३॥ स्वर्गेऽपि सम्भाव्य भियाऽसुराणां चलाचलत्वं तदिदं सुराणाम् । पुरी सुमेरोः शिखरेऽध्युवास द्वीपाधिराजः शरणं प्रपद्य ॥ ४४ ॥ एकैव सिन्धुर्वनमेकमेव सरोऽपि चैकं दिवि वेद्यते जैः। द्वीपे सहस्रप्रमितास्तटिन्यः कोटिः प्रमाणं सरसां वनानाम् ॥ ४५ ॥ मन्यामहे द्वीपवरे ह्यमुष्मिन् महौषधीमृत्पयसां विशेषम् । इन्द्राभिषेके तत एव तेषामादित्सयाऽऽयान्ति सुरा धरायाम् ॥ ४६॥ रसो न ताहक दिवि देवभोज्ये सुधान्धसो द्वीपमुपेत्य तस्मात् । जोहूंयमानं हविराखदन्ते जाज्वल्यमाने ज्वलने प्रविश्य ॥४७॥ तावद विमानस्थललक्षपूष्णेस्वगस्य लक्ष्मीविजयस्य चिह्नम् । द्वात्रिंशदेते विजया विभान्ति द्वीपे जिनानां जनुषाऽतिपूताः ॥४८॥ यत्प्राभृतं काञ्चनभूमिभागे तारावतारात् त्रिदिवं करोति । मुक्तामयेऽराजत कुम्भशोभा तत्रेन्दुबिम्बप्रतिबिम्बनेन ॥४९॥ दिवा विभूतिबहुधैव यस्य द्वीपाधिराजः प्रतिभाति रत्नैः। तत्संवरे रौत्रिचरोडरत्नैः स्वर्गस्य शोभाभिनिवेशलेशः॥५०॥ 15 20 1401 1 'रत्नप्रभायाः' 'रतप्रभा' इति प्रथमनरकस्थित- [47116 'सुधान्धसः' सुधाऽमृतमन्धोऽनं भोज्यं येषां ते पृथिव्या नाम तस्याः । “अथ रत्नप्रभा घो” इति हैमः [अभि. देवाः 'अन्धः पीयूषममृतं सुधा' इति हैमः [अभि.चिं. कां. २ चिं. कां० ५ श्लो. ३ स्थितशेषे श्लो० १] । श्लो. ३]। _ [41] 2 'समीरनुन्नाः' पवनेन क्षिप्ताः । 3 'ग्रजेन' समू- 17 'जोहूयमानम्' अतिशयेन हूयमानम् 'हुंकू' दानादनयोः हेन । 4 'वर्धापन" वधामणी इति भाषायाम् । [दानमत्र हविष्प्रक्षेपः, अदनं भक्षणम् ] इति धातोः यदि कृते 0 'नगराजजन्यः पवतराजोत्पन्नः। 6 'रत्नाऽऽकर- आनश् प्रत्ययस्य रूपम् । 18 'ज्वलने' अग्नौ । खम' रत्नानामाकरस्तस्य भावः। 7 'समानयोः' नदीपर्वतयोः। । [48119'विजया महाविदेहस्थितद्वात्रिंशद्विजयाः । [43] 8 'कौशिकः' इन्द्रः ‘कोशिकः पूर्व दिग्देवाऽप्सरःख- 20 जनुषा' जन्मना [ अद्यापि विंशतिविहरमानजिनाना विदेहे गेशचीपतिः' इति हैमः [अभि. चिं. कां. २ श्लो०८७]। जन्मसम्भवात् ]। [44] 9 'पुरी' अमरावती [अभि. चिं. कां० २ श्लो० ९२] [49] 21 प्राभृतम्' ढौकनम् । [45] 10 "सिन्धुः' वर्गगा। 11 'वनम्' नन्दनम् [अभि. 10 सिन्धुः खगना। 11 'वनम्' नन्दनम् [ अभि. [50] 22 'तत्संवरे' तत्पिधाने । चिं. कां० २ श्लो. ९२] 12 'सरः' नन्दीसरः [अभि. चिं० 23 'रात्रिचरोडुरत्नैः' रात्रिचरश्चन्द्रः, उडूनि ताराश्चेति रात्रिचकां० २ श्लो. ९२] 13 'ज्ञैः' बुधैः । 14 'तटिन्यः' नद्यः। रोडूनि एव रत्नानि तैः ।। [46] 15 'महौषधी मृत्पयसाम्' महती चासौ औषधी च 24 'अभिनिवेशलेशः' ईषद् निर्बन्धः 'निर्बन्धोऽभिनिवेशः महौषधी मृच्च पयश्च इति । । स्यात्' इति हैमः [अभि. चिं. कां० ६ श्लो० १३६] । दि० म०२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184