Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 116
________________ पद्य ९३-११७] दिग्विजयमहाकाव्यम् नयनद्युतिरीशितुर्जने जनयन्ती बहुशर्मसम्पदम् । विलसदसबोधसत्वरी भवदिन्दीवररूपजित्वरी ॥१०६॥ हृदयान्तरतापवारणात् सुदृशां नित्यविकासकारणात् । अमृतद्रवसम्भृते दृशौ सरसीवास्य विरेजतुर्विभोः॥ १०७॥ वसुधास्थलवासिदैवतैः किमिवाऽऽनीय दिवः सुधा धृता । इह सा मुनिराजलोचनोज्वलपात्रे अनुभाव्य दीव्यति ॥ १०८॥ अजरामरतां प्रयान्त्यमी विवुधास्तन्नयनांशुपानतः। धवलीभवदात्मना मनागपि जाड्येन विना तदद्भुतम् ॥ १०९॥ अमृताशनतो धुंसद्मनां विविधा वर्णगतिस्तथा मतिः। नयनांशुसुधापरिप्लवादतिशुक्लैव नृणामिहोभयी ॥ ११०॥ अचिराद् रुचिरा रुचिद्देशोस्तनुते पङ्कभरापसर्पणम् । सुरसिन्धुरिव प्रसारिणी स्फुरदिन्दीवरराजिशोभया ॥ १११ ॥ धवलाऽधवलाऽरुणत्विषामनुषङ्गाद् भगवदृशोर्द्वयी। विशदीकरणाय देहिनामुदीयायेव सरित्रिवेणिका ॥ ११२ ॥ अहरद् वरदीप्तिमीक्षणद्वितयी शुभ्रतया तथा हरेः। शितिमानमपि खतारयां चलशोणत्वविधेर्विधेर्युतिम् ॥ ११३ ॥ करुणामरुणत् खमानसं भुवनस्योपरि यामधीश्वरः। अधिपात्रयुगं समुच्चसित्यधुना साऽमललोचनश्रिया ॥ ११४ ॥ बहुसौरभलोभविस्फुरद्भमरोचैरुभयी सरोजयोः । उपमां प्रभुचक्षुषोर्दधात्यसितभ्रूयुगलोपधानयोः ॥ ११५ ॥ [इति नयनवर्णनम् ।] अलिकं कलिकन्दलच्छिदे भविनां संभवति स्वभावतः। समसन्तमसं भुवोऽहरद् यतिनामीशितुरुद्यतयुतेः॥ ११६ ॥ स्फुटमातपवारणं श्रियो वरनाशाऽऽयतदण्डमण्डनम् । विपुलप्रभुभाललीलया प्रविरेजे रजसां निवारणम् ॥ ११७॥ [११०] १ "उभयी" गतिर्मतिश्च ॥ [106] 1 “भवदिन्दीवररूपजिलरी" सतः कमलरूपस्य [116] 7 “अलिकम्” ललाटम् , “भाले गोध्यलिकालीकलजयनशीला। लाटानि" इति हैमः [अभि. चिं. कां. ३ श्लो० २३७] । 110712 प्रभोरक्षिणी सुधासम्भारेण मनुजानां हृदयं 8 "कलिकन्दलच्छिदे" कलेर्कन्दलं नवाङ्करं छिनत्ति तस्मै निस्तापं नित्यविकस्वरं च सरसीव कुर्वाते। "कन्दलं तु नवाऽङ्करे कलध्वनौ" इति हैमः [अने. सं. कां. [110] 3 "अमृताशनतः" सुधाभोजनात् । 4 "द्युसमनाम्" | ३ श्लो. ६६७]। 9 "समसन्तमस्तम्" समानरूपेण सततान्धदेवानाम् । कारम् , “समवान्धात् तमसः" इत्यत् [ सिद्धहेम० ७-३-८०] । [111] 5 "स्फुरदिन्दीवरराजिशोभया" विकखरकमलपशिदीया ॥ [117] 10 "आतपवारणम्" छत्रम् "छत्रमातपवारणम्" 11216 "सरितत्रिवेणिका" सरितां गङ्गा-यमुना-सर- इति हैमः [ अभि. चिं. कां. ३ श्लो. ३८१]। 11 "वरवतीनां त्रिवेणिका। | नाश." वरनाशः वृत्तिनाशः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184